SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६२२२-६२३३ ] एकोनविंशतितम उद्देशक: परहस्तं भववादपदं सव्वं वा छेदसुतं । श्रववायतो खेत्तकालपुरिसभावं च जाउं प्रपात्रं पि वाज्ज | खेत्तो श्रद्धाणे लद्धिसंपण्णो समत्यो गन्छुवग्गहकरोति काउं प्रपात्रं तं पि वाएज्जति । एवं काले ft प्रमादिसु परिणामपुरिसो वा वाइज्जति । भावे गिलाणादियाण उवग्गहकरो गुरुस्स वाऽसहायस्स सहाम्रो । वोच्छेते वा प्रसइ पत्ते प्रपत्ते वि वा एज्जा । एवमादिकारणेसु भरतदुट्ठो पवयणरहस्सं पवाएज्ज ||६२२७॥ एते होंति अपत्ता, तव्विवरीता हवंति पत्ता उ । वाएंते य पत्तं, पत्तमत्राएंते आणादी || ६२२८|| जे एते तितिणिगादी अपत्ता, एतेसि परिपक्खभूता सव्वे पात्राणि भवंति । लम्हा प्रपात्रे बहू दोसा तम्हा ण वायव्वं, पात्र वाएयव्वं, भ्रष्णहा करणे प्राणाइया दोसा ||६२२८|| सुविसते इमं च्छित्तं - अव्वत्ते य पत्ते, लडुगा लहुगा य होंति अप्पत्ते । लहुगा य दव्वर्तितिणे, रसतिंतिणे होतऽणुग्वाया ॥ ६२२६॥ वयसा भव्यत्तं प्रपातं प्रप्राप्तं उवकरणं तितिणि च एते वाएंतस्स चउलहुगा । रसत्ति ब्राहारतितिषे वउगुरुगा भवति, मा उत्सग्गणिच्छिउं ॥ ६२२६॥ मरेज्ज सह विज्जाए, कालेणं आगते विद् । अप्पत्तं च ण वातेज्जा, पत्तं च ण विमाणए ||६२३०|| काले गए त्ति प्राधानकालादारभ्य प्रतिसमयं कालेनागतः यावन्मरणसमयः, मत्रान्तरे प्रपात्रं न वाचयेत्, पात्र न न विमानयेदिति ।। ६२३०॥ अपात्रस्य इमो प्रववातो - बितियपदं गेलणे, श्रद्धाणसहाय असति वोच्छेदे । एतेहि कारणेहिं, वाएज्ज विदू अपत्तं पि ॥ ६२३१ ॥ जहा पूर्व तहा वक्तव्यं । अहवा - अपात्रे अण्णं इमं प्रववादकरणं वाएंतस्स परिजितं, अण्णं पडिपुच्छगं च मे णत्थि । मा वोच्छिज्जतु सव्वं, वोच्छेदे पदीवदिट्ठतो ॥६२३२॥ २६१ जस्स समोवातो गहियं सो मतो, भण्णम्रो तस्स पडिपुच्छगं पि णत्थि, अतो परिजयट्टा प्रपात्रं पि वाएजा । सयं वा मरतो वत्तस्स प्रभावे मा सव्व सव्वहा वोच्छिउत्ति, वोच्छिष्णे पदीवदितो ण भवति, तम्हा प्रपत्तं वाएज । प्रपत्ताओ पत्तेसु संचरिस्संति पदीवदितेज-जह दीवा दीवसयं० कंख्या ।। ६२३२॥ जो पात्रं ण वाएति तस्सिमे दोसा सो पवयणहाणी, सुत्तत्थाणं तहेव वोच्छेदो । पत्तं तु श्रवाएंते, मच्छरिवाते सपक्खे वा ॥ ६२३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy