SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २६० सभाष्य-चूर्णिके निशीथसूत्रे [सूत्र-२२ मद्दवकरणं णाणं, तेणेव य जे मदं समुचियंति । ऊणगमायणसरिसा, अगदो. वि विसायते तेसिं ॥६२२२॥ कंठ्या इदाणिं "१पइण्णो त्ति, सो दुविहो-पइण्णपण्हो पइण्णविज्जो य - सोतुं अणभिगयाणं, कति अमुगं कहिज्जए अत्थं । एस तु पइण्णपण्हो, पइण्णविज्जो उ सव्वं पि ॥६२२३।। गुरुसमीवे सुणेत्ता प्रणभिगताणं कहेति । अगधीयसुमो प्रगीतो अपरिणामगो य - एतेसि उद्देसुद्देसं कधितो पइण्णपणो भणइ । जो पुण प्रादिरंतेण सव्वं कहेति सो पइण्णविज्जो ॥६२२३।। तेसि कहंतस्स इमे दोसा - अप्पच्चरो अकित्ती, जिणाण ओवातमइलणा चेव । दुल्लभबोहीयत्तं, पावंति पइण्णवागरणा ॥६२२४॥ सो अपात्र: अप्राप्तः, अव्यक्तानां च काले प्रविधीए छेदसुतादि अणरुहस्स तं कहिज्जंतं अप्पच्चयं करेति। कहं ? उच्यते - एते च्चिय पुव्वं उस्सग्गे पडिसेहे कधिता इह प्रववादे अणुण्णं कहेंति, एवं अप्पच्चो अविस्सासो भवति, एते वि घम्मकारिणो ण भवतीत्यर्थः । पडिसिद्धसमायरेण व्रतभंगो व्रतभंगकारिणो ति अकित्ती। जिणाण प्राणा प्रोवातो भण्णति,तस्स मतिलणा पडिसिद्धस्स अणं कहतेण पुन्वावरविरुद्धं उम्मत्तवयणं च दंसियं । सुयधम्मं च विराहेंतो दुल्लभबोधि णिवत्तैइ पइण्णपण्हो पइण्णदिज्जो वा ॥ दारं ।।६२२४।। इयाणि २णिण्हयि त्ति - सुत्तत्थतदुभयाई, जो घेत्तुं निण्हवे तमायरियं । लहु गुरुग सुत्त अत्थे, गेरुयनायं अबोही य ॥६२२॥ सुत्तस्स वायणायरियं णिण्हवति : : । प्रत्यस्स वायणायरियं निण्डवति : : । “गेरुय” त्ति परिव्राजको, जहा तेण सो हाविमो निण्हविप्रो पडिप्रो य असण्णातो । एवं इह णिण्हवेंतस्स छलणा, परलोगे प्रबोधिलाभो । एते सव्वे तितिणिगादिगा अदिदुभावादिगा यं अप्पत्तभूता काउं अवायणिज्जा ॥६२२५।। कि अकज्जं?, उच्यते - उवहम्मति विण्णाणे, न कहेयव्वं सुतं च अत्थं वा । न मणी सतसाहस्सो, श्रावज्जति कोच्छुभासस्स ॥६२२६।। उवहयं ति - सदोसं स्वसमुत्था मति, गुरूवदेसेण जा मती तं विण्णाणं । अहवा - मतो चेव विणाणं ।. भासो त्ति - संकुतो। कोच्छुभो मणी सतसाहस्सो कोच्छभासस्स अयोग्यत्वात् णो विज्जइ, ॥६२२६।। एवं जम्हा तितिणिगादि अजोग्गा तम्हा ण कहेयव्वं, आयरिएणं तु पवयणरहस्सं । खेत्तं कालं पुरिसं, नाऊण पगासए गुज्झं ॥६२२७॥ १ गा० ६२१३ । २ गा० ६२१३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy