SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६२४५-६२५५] एकोनविशतितम उदेशक: २६५ ___गिर त्ति वाणी वयणं, तं पुण सुने चरणे वा। जो तं प्रायरिय-उवझाएहि.प्रदत्तं गेण्हति तत्थ सुत्ते छ। प्रत्ये डा। चरणे जुत्तरगुणेसु प्रणेगविहं पच्छित्त ।।६२४६॥ दुविहमदत्ता उ गिरा, सुत्त पडुच्चा तहेव य चरित्तम्मि । सुत्तत्थेसु सुतम्मि, भासादोसे चरित्तरिम ॥६२५०|| जा सुत्ते गिरा सा दुविधा – सुत्ते अत्थे वा । चरणे सावज्जदोसजुत्ता भासा ॥६२५०।। कहं पुण सो अदिण्णं आइयत्ति ?, उच्यते - रातिणियगारवेणं, बहुस्सुतमतेण अन्नतो वा वि। . गंतुं अपुच्छमाणो, उभयं पऽण्णावदेसेणं ॥६२५१॥ तस्स किंचि सुयत्यसदिटुं, सो सवरातिणियो हं लि गारवेण प्रोमे ण पुच्छति, सीसत्तं वा न करेइ, सव्वबहुसुप्रो वा हं भणामि, कहमणं पुच्छिस्सं एवमादिगारवट्ठितो प्रणतो वि ण गच्छति, गतो वाण पुच्छति, ताहे जत्थ सुत्तत्याणि वाइज्जति तत्थ चिलिमिलिकुडकडतरिमो वा ठिो अण्णावदेसेण वा गतागतं करेंतो सुर्कोति, उभयं पि अण्णावदेसेणं ॥६२५१॥ एसा सुत्त अदत्ता, होति चरिते तु जा ससावज्जा। गारत्थियभासा वा, ढङ्कर पलिकुंचिता वा वि ॥६२५२॥ चरित्ते ढड्डरसरं करेति, पालोयणकाले पलिउंचेति, कताकते वा अत्थे पलिकुंचति । सेसं कंठं २५२।। बितिओ वि य आएसो, तवतेणादीणि पंच तु पदाणि । जे भिक्खू आतियती, सो पावति आणमादीणि ॥६२५३।। तवतेणे वतितेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुम्वई देवकिव्विसं ।। (दत प्र० ५ गा० ४६) एतेसि इमा विभासा--- खमश्रो सि? आम मोणं, करेति को वा वि पुच्छति जतीणं । धम्मकहि-वादि-वयणे, रुवे णीयल्लपडिमा वा ॥६२५४|| सभावदुब्बलो भिक्खागमो अण्णत्थ वा पुच्छियो “तुमं सो खमयो त्ति भते ?" ताहे सो भणतिप्राम, मोणेण वा अच्छति । अहवा भणति - को जतीसु खमणं पुच्छ । वइतेणे त्ति "तुम सो धम्मकही वादी मित्तिमो गणी वायगो वा ?" एत्थ वि भणति - प्राम, तुहिकको वा अच्छति त्ति । भणाति रूवे - "तुम प्रम्ह सयगो सि ?' अहवा - "तुम सो पडिम पडिवण्णमासी ?" एत्थेव तहेव तुहिक्कादी अच्छति।।६२५४।। बाहिरठवणावलियो, परपच्चयकारणाओ आयारे। महुराहरणं तु तहिं, भावे गोविंदपव्वज्जा ॥६२५॥ अायारतेणे मथुरा कोंडयइल्ला उदाहरणं ते भावतुण्णा । परप्पईतिणिमित्त बाहिरकिरियासु तुछ उज्जता जे ते मायारतणा । भावतेणो जहा गोविंदवायगो वादे णिज्जियो सिद्धतहरणट्टयाए पयज्जम ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy