SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६२०० - ६२०६ ] एकोनविंशतितम उद्देशकः प्रसन्भप्पलादी प्रसमिक्खियप्पलावी प्रदेसकालप्लावी । प्रसत्ति, श्रलियं जहा गो अश्व ब्रवीति, अघवा प्रसत्ति प्रसोभणं च प्रसन्भावत्थं, जहा श्यामाकतंदुलमात्रोऽयमात्मा । श्रपंडिता जे ते प्रसन्भा तेसि जं जं जोगं तं तं प्रसभं । अहवा - जा विदुसभा न भवति सा प्रसन्भा, तीए जं जोग्गं तं सब्भं तं च ग्राम्यवचनं कर्कश कटुकं निष्ठुरं जकारादिकं वा । बुद्धी हियं पुव्वावरं इहपरलोयगुणदोषं वा जो सहसा भणइ, सो समिक्खियप्पलावी ॥ ६२०४॥ प्रदेस कालप्लावी इमो - कज्जविवति दट्ठूण भणति पुव्वं मते तु विष्णातं । एवमिणं ति भविस्सति, अदेसकालप्लावी तु ||६२०५|| प्रदेसकालप्लावी - जहा भायणं पडिक्कमियं श्रट्टकरणं पि से कथं लेवितं रूढं, ततो पमाएण तं भग्गं ताहे सो प्रदेसकालप्लावी - "मए पुव्वं चेत्र णायं, जहा एयं भज्जि हिति" ॥६२०५ ॥ इमो भावचवलो - जं जं सुगमत्थो वा, उद्दिट्टं तस्स पारमप्पत्ती । अण्णोष्णसुतदुमाणं, पल्लवगाही उ भावचलो || ६२०६ || कंठ्या इदाणि गाणंगणितो छम्मासे अपूरेत्ता, गुरुगा बारससमा तु चतुलहुगा । तेण परं मासो उ, गाणंगणि कारणे भइतो || ६२०७|| णिक्कारणे गणातो भ्रष्णं गणं संकमंतो गाणंगणिश्रो, सो य उवसंपण्णो छम्मासे प्रपूरिता गच्छति तो चउगुरु, बारसवरिसे प्रपूरिता गच्छद तो चउलहुगा, वारसण्हं वरिसाणं परतो गच्छतस्स मासलहुं । एवं freकारणे गाणंगणितो । कारणे भतितो, भत्र भयणा सेवाए गाणंगणियत्तं कारणिज्जं । दारं ||६२०७॥ इदाणि दुब्बलचरणो - २५७ मूलगुण उत्तरगुणे, पडिसेवति पणगमादि जा चरिमं । धितिबलपरिहीणो खलु, दुब्बलचरणो श्रणट्ठाए ||६२०८|| सव्वजहष्णो चरणावराहो जहन्न पणगं भवति, तदादी जाव चरिमं ति पारंचितावराहं पडिसेवितो भट्ठा चरणदुम्बले ॥६२०८ || कि च पंचमहल्वयभेदो, छक्का यवहो तु तेणऽणुष्णातो । सुहसीलवियत्ताणं, कहेति जो पत्रयणरहस्सं ||६२०६ ॥ सुहे सीलं व्यक्तं येषां ते सुहसीलवियत्ता, ते पासत्यादी मंदधम्मा । ग्रहवा - मोक्खमुहे सीलं जं तम्मि विगतो प्राया जेसि ते सुहसीलवियत्ता ॥६२०६ ॥ १ गा० ६२०२ । २ गा० ६२०२ । ३ गा० ६१६७ । ४ गा० ६१६७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy