________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-२२ जं अग्गीए खुढं तिडीतिडेति तं दव्यतितिणं । भावतितिणो दुखिहो वयणे रसे य, वयणे तितिको कयाकएसु किंचि भणितो चोदितो वा दिवसं पि तिडितितो पच्छति । रसतितिणो तिविहो - माहार उवहि सेवासु ॥६१६६॥ तत्थ आहारे इमो
अंतोवहिसंजोयण, आहारे बाहि खीरदहिमादी। __ अंतो तु होति तिविहा, भायण हत्थे मुहे चेव ।।६२००॥ __ अाहारो दुविधो - बाहिं अंतो य । तत्थ बाहिं खीरं दधिं वा लंभित्ता हिंडतो चेव तंबीर कलमसालिप्रोदणं उप्पाएंतो खंडमादि वा संजोएंतो बाहिं संजोयणं करेति ।।
मंतो ति वसहीए, सा विविधा - भायणे हत्ये मुहे ति वा । तत्थ भायणे - जत्थ कलमसालिमोदणो .. तत्थ खीरं दधिं वा पक्खिवति, हत्थे तलाहणादिणा पिंडविगतिमादियं हत्यट्टियं वेढेत्ता मुहे पक्खिपति, पुत्र मुहे तलाहणादि पक्खिवित्ता पच्छा पिंडविगति पक्खिवति ॥६२,०॥
एमेव उवहिसेज्जा, गुणोवगारी य जस्स जो होति ।
सो तेण जो अतंतो, तदभावे तितिणो णाम ॥६२०१।। उक्कोसं अतरकप्पं लद्ध उक्कोसं चेव चीलपट्टकं उप्पाएत्ता तेण सह परिभोगेण संजोएति । एवं सेसोहि पि, एवं सेज्ज प्रकवाडं ला कवाडेण सह संजोएति ।
जं जस्स माहारादि तस्स गुणोवकारी प्रलभंतो तितिणो भवति ।।६२०१।। इदाणि चलचिते त्ति अस्य व्याख्या
गति ठाण भास भावे, लहुओ मासो य होति एक्कक्के ।
आणाइणो य दोसा विराहणा संजमायाए ॥६२०२॥ चपलो गतिमादितो चउब्विहो, चउसु वि पत्तेयं मासलहुं पच्छित्तं ॥६१०२॥ तत्थ गतिट्ठाणचवलाण इमा विभासा -
दावद्दविओ गतिचवलो उ थाणचवलो इमो तिविहो ।
कुड्डादसई फुसती, भमति व पादे व णिच्छुभति ॥६२०३।। __ गतिचवलो दुयं गच्छति - तुरितगामीत्यर्थः । णिसण्णो पट्ठिबाहुऊरूकरचरणादिएहिं कुडधंभादिपहि णेगसो फुसइ, णिसण्णो य हत्थो भासणं अमुंचतो समंता भ्रमति । हत्यपादाण पुणो पुणो य संकोयणं विक्खेवं व करेति, गायरस वा कंपं ।।६२०३।। 'भासाचवलो इमो
भासचवलो चउद्धा, असत्ति अलियं असोहणं वा वि । असमाजोग्गमसभं, अणहितं तु असमिक्खं ॥६२०४॥
१गा० १६६७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org