SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ६१८६-६१६९ ] एकोनविंशतितम उददेशकः स्थ ति एतेसि मणुग्रोगाण प्रत्यकहणे, पुन विसेसणे । कि विसेसेति ?, एक्केक्के प्रणुयोगे गुणा दरिसिज्जति । वायत्ति - दोसा य कहं ?, उच्यते - पडिसिद्धं प्रायरंतस्स विहि मकरेतस्स य इहपरलोइयदोसा, पडिसिद्धवज्जेतस्स विहि करेंतस्स इहपरलोइया गुणा । चरणाणुवचयभवणं गुणसारो, चरणविषातो कम्मुवचयभवणं च दोससारो, एवं गुणदोसदिट्ठसारो दोसट्ठाणेसु सुहं णिवत्तति, गुणठाणेसु य सुहं पवतते । अहवा :- नयवादेसु एगतग्गाहे दिट्ठदोसो सुहं णिवत्तेति, प्रणेगंतगाहे य दिट्ठगुणो सुहं पवसति ।।६१६४।। प्रतो भण्णइ - अपुहुत्ते य कहते, पुत्ते वुक्कमेण वाययंतम्मि । पुव्वभणिता उ दोसा, बोच्छेदादी मुणेयव्वा ॥ ६१६५ ॥ अणुप्रमाणं प्रपुहत्तकाले पुहतं विणा कारणे ण कायव्वं, पुहत्ते णाकारणेण उक्कमकरणं कायव्वं । अहवा - करेति पडिसिद्ध तो इमातो घ्रादिसुत्ते जे वोच्छेदादिया दोसा बुत्ता ते भवति ।। ६१६४ ।। या अणहीए, चउण्ह दाराण अण्णतरगं तु । जे भिक्खू वाती, सो पावति आणमादीणि ॥ ६१६६ || सुयकडादी चरणाणुश्रोगे ददृग्वो, सेसं कंठ पाऊण य वोच्छेयं, पुव्वगए कालियाणुओगे य । सुत्तत्थजाणएणं, अप्पा बहुयं तु णायव्वं ॥ ६१६७॥ पूर्ववत् जे भिक्खू पत्तं वाइ वाएतं वा सातिज्जति ॥ | सू०||१६|| जे भिक्खू पत्तं वाएइ वाएंतं ण वा सातिज्जति ||०||२०|| पात्रं प्रायोग्यं प्रभाजनमित्यर्थः, तप्पडिपक्खो पत्तं । जे भिक्खू पत्तं वाइ वाएतं वा सातिज्जति ॥ सू० ||२१|| जे भिक्खू पत्तं ण वाएति ण वातं वा सातिज्जति ||०||२२|| प्राप्तकं क्रमानधीतश्रुतमित्यर्थः, पडिपक्खो पत्तं, माणादी चउलहुं वा । एते चउरो वि सुत्ता एगट्ठा वक्खाणिज्जं ति । केरिस अपात्रं ? उच्यते - तिंतिणिए चलचित्ते, गाणंगणिए य दुब्बलचरिते । आयरिय पारिभासी, वामावट्टे य पिसुणे य ॥ ६१६८|| २५५ तितिणी त्ति प्रस्य व्याख्या - दुविधो तितिणो दव्वे भावे य । तेंदुरुदारुयं पिव, अग्निहितं तिडितिडेति दिवस पि । यह दव्वनिंतिणो भावतो य आहारुवहिसेज्जासु ॥ ६१६६ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy