SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २५४ सभाष्य- चूर्णिके निशीथसूत्रे अहवा - किं कारणं णयवज्जितो चरणांणुग्रोगो पढमं दारठवियं ?, उच्यते - यवज्जि विहु अलं, दुक्खक्खयकारओ सुविहियाणं । चरणकरणाणुओगो, तेण कयमिणं पढमदारं ॥ ६१८६ ॥ कंठ्या शिष्याह - "कालियसुयं श्रायारादि एक्का रस अंगा, तत्थ पकप्पो प्रायारगतो । जे पुण अंगबाहिरा छेयसुयज्झयणा ते कत्थ अणुओगे वत्तव्वा ? उच्यते जं च महाकप्पसुयं, जाणि य सेसाई छेदसुत्ताई । चरणकरणाणुयोगो, ति कालियवायाणि य ॥६१६० ॥ श्रावस्सयं दसवेयालियं चरणधम्मगणियदवियाण पुहत्ताणुप्रोगे । कमठवे कारण इमं - - अहत्ते विहु चरणं, पढमं वणिज्जते ततो धम्मो । गणित दवियाणि वि ततो, सो चेत्र गमो पुहत्ते वी ॥ ३१६१ || कं ते पुण जुगवं वणिज्नमाणेसु इमा विधी - एक्केक्कम्मिउ सुत्ते, चउण्ह दाराण श्रासि तु विभासा । दारे दारे य नया, गाहगगेव्हंतए पप्प ||६१६२॥ सुते सुते चउरो दार सि अणुओोगा, पुणो एक्केक्को अणुप्रोगो णएहि चितिज्जति, ते य नया गागं पडुच गिरहंतगं वा संखेव वित्थ रेहि दट्ठव्वा जइ गाहगो गातुं समत्थो गिव्हंतगो वि समत्यो तो सव्वणएहिं वित्थरेणवि भासियव्वं, बितियभंगे गेव्हंतगवसेण वत्तव्वं, ततियभंगे जत्तियं वृत्तं तस्स धारणसमत्यो तत्तियं भासति, चरिमे दोणि वि जं सुत्तागुरूवं पुहते पुहते वा ॥६१६२ ।। ते चउरो अणुगा कहं विभासिज्जंति ?, उच्यते - समत त्ति होति चरणं, समभावम्मि य ठितस्स धम्मो उ । [ सूत्र १६-२२ काले तिकाल विसयं, दविए वि गुणो णु दव्वण्णू || ६१६३॥ तुलाधरणं व समभावकरणं । चरणसमभावट्टियम्स गियमा विसुद्धिसरूवो धम्मो भवति । काले णियमातिकालविस चरणं, जम्हा समयखेते कालविरहितं न किंचिमत्थि । ग्रहवा - तिकालविसयं ति पंचकाया जहा धुवे गितियया सासती तहा चरणं भुवि च भवति भविस्सति य । दव्वाणुप्रोगे चरणचिता । किं दव्वो गुणो त्ति ? दव्वद्विताभिप्पाएण चरणं दव्वं, पज्जवट्ठिताभिप्पाएण चरणं गुणे, ग्रहवा – पढमतो सामाइयगुणे पडिवत्तीतो पुत्रमेव चरणं लब्भति, चरणट्टितस्स घम्माणुग्रोगो लभति, चरणधम्मद्वियस्स गणियाणुप्रोगो दिजति, ततो तिम्रणुप्रोगभावित थिरमतिस्स दव्त्राणुप्रोगो य णयविधीहि दंसिजति ॥६१६३॥ इदं च वर्ण्यते - एत्थं पुण एक्क्के, दारम्मि गुणा य होंतवाया य । गुणदोसादिसारो, णियत्तत्ति सुहं पवत्तत्ति य || ६१६४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy