SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६१८०-६१८८] एकोनविंशतितम उद्देशक: २५३ णवबंभचेरगहणेणं सव्यो मायारो गहितो, अहवा - सव्वो चरणाणुप्रोगो तं प्रवाएत्ता उत्तमसुतं वाएति, तस्स प्राणादिया दोसा चउलहुं च ॥६१८२॥ किं पुण तं उत्तमसुतं ? उच्यते - छेयसुयमुत्तमसुयं, अहवा वी दिहिवाश्रो भण्णइ उ । जं तहि सुत्ते सुत्ते, वणिज्जइ चउह अणुोगो ॥६१८४॥ पुम्बद्ध कंठं । अहवा - बंभचेरादी प्रायारं भवाएत्ता धम्माणुप्रोगं इसिभासियादि वाएति, अहवा - सूरपण्णत्तियाइगणियाणुप्रोगं वाएति, अहवा - दिट्ठिवातं दवियाणुप्रोगं वाएति, अहवाजदा चरणाणुप्रोगो वातितो तदा धम्माणुयोगं प्रवाएत्ता गणियाणुयोगं वाएति, एवं उक्कमो चारणयाए सन्यो वि भासियव्वो, एवं सुत्ते। प्रत्ये वि चरणाणुप्रोगस प्रत्यं प्रकहेना धम्मादियाण प्रत्यं कहेति :: । प्रादेसमो वा चउगुरु । छेदसुयं कम्हा उत्तमसुत्तं ?, भण्णति - जम्हा एत्थ सपायच्छित्तो विधी भण्णति, जम्हा य तेण वरणविसुद्धी करेति, तम्हा तं उत्तमसुतं । दिद्विवानो कम्हा?, उच्यते - जम्हा तत्थ सुत्ते चउरो अणुप्रोगा वणिज्जंति, सव्वाहिं णयविहीहिं दव्वा दंसिज्जंति, विविधा य इड्डीप्रो प्रतिसता य उप्पज्जति, तम्हा तं उत्तमसुतं । एवं सुत्तस्स उक्कमवायणा वजिया ॥६१८३॥ अत्थस्स कहं भाणियव्वं ?, उच्यते - अपुहुत्ते अणुप्रोगो, चत्तारि दुवार भासई एगो। पुहुत्ताणुअोगकरणे, ते अत्थ तो उ वुच्छिन्ना ॥६१८५॥ कंख्या ग्रहवा - सुत्तवायणं पडुच्च कमो भण्णति, णो अटुं पट्टवणं । कम्हा !, जम्हा सुत्ते सुत्ते चउरो प्रणुप्रोगा दंसिज्जंति । उक्तं च - अपुहुत्ते व कहेंते, पुहुत्ते वुक्कमेण वाययंतम्मि । पुवभणिता उ दोसा, वोच्छेदादी मुणेयव्वा ॥६१८६॥ कंठ्या णवरं - वोच्छिज्जति एगसुत्ते चउण्हमणुप्रोगाणं जा कहणविधी सा पहत्तकरणेण वोच्छिष्णा, ग संपयं पवत्तहणजइ वा, अहवा - तेसिं प्रत्थाण कहणसरूवेण एगसुत्ते ववत्थाणं वोच्छिण्णं पृथक् स्थापित. मित्यर्थः ।।६१८॥ केण पुहत्तीकयं ?, उच्यते - बलवुड्डिमेहाधारणाहाणी गाउं विज्झ दुब्बलियपूसमित्तं च पडुच्च - देविंदवं दिएहिं, महाणुभागेहि रक्खि अज्जेहिं । जुगमासज्ज विभत्तो, अणुओगो तो को चउहा ॥६१८७॥ कंठ्या के पुण ते चउरो अणुप्रोगा ?, उच्यते कालियसुयं च इसिभासियाणि तइयाए सूरपण्णत्ती। जुगमासज्ज विभत्तो, अणुअोगो तो को चउहा ॥६१८८॥ कंठ्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy