SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २५२ सभाष्य-पूणिके निशीथसूत्रे [ सूत्र १७-१८ जे भिक्खू हेडिल्लाइं समोसरणाई अवाएत्ता उवरिल्लाई समोसरणाई वाएइ, वाएंतं वा सातिज्जति ॥२०॥१७॥ आवासगमादीयं, सुयणाणं जाव बिंदुसाराश्रो। उक्कमश्रो वादेतो, पावति प्राणाइणो दोसा ॥६१८०॥ जं जस्स आदीए तं तस्स हिदिल्लं, जं जस्स उवरिल्ल तं तस्स उवरिल्लं, जहा दसवेयालिस्सावस्सगं हेडिल्लं, उत्तरझियणाण दसवेयालियं हेडिल्लं, एवं णेयं जाव बिंदुसारेति ॥६१८०॥ सुत्तत्थ तदुभयाणं, ओसरणं अहव भावमादीणं । तं पुण नियमा अंगं, सुयखंधो अहव अज्झयणं ॥६१८१।। समोसरणं णाम मेलम्रो, सो य सुत्तस्थाणं, अहवा - जीवादि गवपदस्थभावाणं । अहवा - दव्वखेत्तकालभावा, एए जत्य समोसढा सव्वे अत्पित्तिदुत्तं भवति, तं समोसरणं भण्णति । तं पुण किं होज्ज ? उच्यते-अंग, सुयक्खंधो, अज्झयणं, देसगो। अंगं जहा प्रायारो तं प्रवाएत्ता सुयगरंगं वाएति।सुयक्खंधो-जहा प्रावस्सयं तं प्रवाएत्ता दसवेयालियसुयखंघ वाएति । प्रज्झयणं जहा सामातितं प्रवाएत्ता चउवीसत्ययं वाएति, अहवा- सत्थपरिणं प्रवाएत्ता लोगविजयं वाएति । उद्देसगेसु जहा सत्थपरिणाए पढम सामन्नउद्देसियं प्रवाएता पुढविक्काउद्देसियं बितियं वाएति । एवं सुत्तेसु वि दट्ठव्वं । अहवादोसु सुप्रखंधेसु जहा बंभचेरे प्रवाएत्ता मायारग्गे वाएति । सम्वत्थ उक्कमतो। एवं तस्स प्राणादिया दोसा पउलहुगा य, प्रत्ये चउगुरू भण्णति, पमत्तं देवया छलेज्ज ॥६१८१।। इमो य दोसो उवरिसुयमसद्दहणं, हेडिल्लेहि य प्रभावितमतिस्स । ण य तं भुज्जो गेहति, हाणी अण्णेसु वि श्रवण्णो ॥६१८२॥ हेछिल्ला उस्सग्गसुता तेहिं प्रमाविस्स उवरिल्ला प्रववादसुया ते ण सद्दहति प्रतिपरिणामगो भवति, पच्छा वा उस्सगं न रोचेइ अतिक्कामेय ति काउं तं ण गेण्हति । अण्ण उरिंगेहति एवं प्रादिसुत्तस्स हाणी नासमित्यर्थः । प्रादिसुत्तवज्जितो उवरिसु अट्ठाणेण य पयत्तेण बहुस्सुतो भण्णति, पुच्छिज्जमाणो य पुच्छ गणिव्वहति, जारिसो एस प्रणायगो तारिसा अण्णे वि एवं प्रणेसि पि अवण्णो भवति, जम्हा एवमादी दोसा तम्हा परिवाडीए दायव्वं ॥६१८२।। इमो अववातो - णाऊण य वोच्छेदं, पुव्वगते कालियाणुजोगे य । सुत्तत्थ तदुभए वा, उक्कमश्रो वा वि वाएज्जा॥६१८३॥ पियधम्म-दढधम्मस्प्त, निस्सग्गतो परिणामगस्स, मंविग्गसभावस्स, विणीयस्स परममेहाविणो - एरिसस्स कालियसुत्ते पुत्वगए च मा वोच्छिजउत्ति उक्कमेण वि देज्ज ,६१८३॥ जे भिक्खू णवबंभचेराई अवाएत्ता उवरियसुयं वाए। वाएंतं वा सातिज्जति ॥सू०॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy