SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६१६६-६१७६ ] एकोनविंशतितम उद्देशकः २५१ ___जाय पडिमा सणिहिय त्ति-देवयाअधिट्ठिता, सा जति कोइ प्रणाढिएण माउट्टित त्ति जाणतो बाहिरमललितो तं पडिमं छिवति, मच्चणं वा से कुणइ तो ण खमइ, खेत्तादि करेइ, रोगं च जणेइ, मारेइवा! इय त्ति - एवं जो असमझाइए सज्झायं करेति तस्स णाणायारविराहणाए कम्मबंधो, एस से परलोइनो दंडो, - इह लोए पमत्तं देवता छलेज्ज स्यात् । माणादिविराधणा वा धुवा चेव ।।६१७४॥ कोइ इमेहि अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेज्ज - रागा दोसा मोहा, असज्झाए जो करेज्ज सज्झायं । पासायणा तु का से, को वा भणितो अणायारो॥६१७५॥ रागेण दोसेण वा करेज्ज । अहवा-दरिसणमोहमोहितो भणेज्ज-का प्रमुत्तस्स णाणस्स प्रासायणा ? को वा तस्स प्रणायारो ? - नास्तीत्यर्थः ॥६१७५।। एतेसिं इमा विभासा - गणिसदमाइमहितो, रागे दोसेण ण सहती सदं । सव्वमसज्झायमयं, एमादी होति मोहाओ ॥६१७६।। महियो ति हृष्टतुष्टनंदितो, परेण गणिवायगो वाहरिज्जतो भवति, तदभिलासी प्रसज्झातिए एवं सज्झायं करेइ, एवं रागे । दोसेण - कि वा गणी वाहरिज्जति वायगो ? अहं पि अधिज्जामि जेण एयस्स पहिसवत्तिभूतो भवामि, जम्हा जीवसरीरावयवो - प्रसज्झायमयं न श्रद्दधातीत्यर्थः ॥६१७६॥ इमे दोसा - उम्मायं च लभेज्जा, रोगायंकं च पाउणे दीहं । तित्थकरभासियाओ, खिप्पं धम्माओ भंसेज्जा ॥६१७७॥ खित्तादिगो उम्मातो, चिरकालिगो रोगो, प्रासुघाती प्रायंको - एस वा पावेज्ज, धम्मामो भंसो, मिच्छादिट्ठी वा भवति, चरित्ताप्रो वा परिवडति ॥६१७७॥ इह लोए फलमेयं, परलोए फलं न देंति विज्जाश्रो । आसायणा सुयस्स य, कुव्वति दीहं तु संसारं ॥६१७८॥ सुयणाणायारविवरीयकारी जो सो णाणावरणिज्जं कम्मं बंधति, तदुदयानो य विज्ञानो कयोवचाराप्रो वि फल ण देंति-ण सिद्धय तीत्यर्थः, विधीए प्रकरणं परिभवो एवं सुतासादणा, अविधीए वटुंतो णियमा अट्ठ कम्मप्रगती प्रो बंधइ, हस्सद्वितियानो दीहठिईओ करेइ, मंदाणुभावा य तिव्वाणुभावाप्रो करेइ, गप्पपदेसाप्रो य बहुपदेसाप्रो करेति, एवंकारी य णियमा दीहं संसारं णिवत्तेति । अहवा - णाणायारविराहणाए दंसणविराहणा, णाणदंसणविराहणाहिं णियमा चरणविराहणा । एवं तिण्हं विराहणाए प्रमोक्खो, प्रमोक्खे णियमा संसारो ।।६१७८॥ बितियागाढे सागारियादि कालगत असति वोच्छेदे। एएहिं कारणेहिं, कप्पति जयणाए काउ जे ॥६१७६।। पूर्ववत् सव्वत्थ अणुप्पेहा, अप्रतिसिद्धादित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy