SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५० सभाष्य- चूर्णिके निशीथसूत्रे एमेव य समणीणं, वणम्मि इतरम्मि सत्तबंधा उ । तह वि य अठायमाणे, घोऊणं अहव अण्णत्थ ॥ ६१६६॥ इयरंति उडु एवं चेव, णवरं - सत्तबंधा उनकोसेण कायव्वा, तह वि भट्टते हत्यसयबाहिरतो घोविडं पुणो दाएति, अहवा - प्रण्णत्थ पढति ॥ ६१६६ । एतेसामण्णतरे, असज्झाए अप्पणो व सज्झायं । जो कुणति अजयणाए, सो पावति ऋणमादीणि ॥ ६१७० ॥ श्राणादिया य दोसा भवंति । इमे य सुयनाणम्मिय भत्ती, लोगविरुद्धं पमत्तछलणा य । विज्जासाहण वइगुण्ण धम्मयाए य मा कुणसु ||६१७१ ॥ सुयणाणे प्रणुवचारतो प्रभत्ती भवति । ग्रहवा सुयणाणभत्तिरागेण प्रसज्जातिते सज्झायं मा कुणसु, उवदेसो एस-जं लोगधम्मविरुद्धं च तं ण कायव्वं । प्रविहीए पमत्तो लग्भति तं देवया छलेज्ज | जहा विज्जासाहणवइगुणयाए विद्या न सिज्झति तहा इहूं पि कम्मखम्रो न भवइ । वैगुण्यं वैधर्मता - विपरीतभावेत्यर्थः । " धम्मयाए य" सुयवम्मस्स एस धम्मो जं प्रसज्झाइए सज्झायवजणं ण करेंतो सुयणाणायारं विराहेइ, तम्हा मा कुणसु ।। ६१७१ ॥ चोदकाह - " जति दंतप्रट्टिमंससोणियादी प्रसज्झाया जणु देहो एयमतो चेव, कहं तेण सभायं करेह ?" प्राचार्याह - कामं देहावयवा, दंतादी अवजुता तह विवज्जा । अणऋजुता उ ण वज्जा, इति लोगे उत्तरे चेत्रं ॥ ६१७२॥ [ सूत्र - १६ कामं चोदगाभिप्पायप्रणुमयत्ये सच्चं, तम्मयो देहोवि । सरीराम्रो प्रवजुत त्ति पृथग्भावा ते वज्जणिज्जा, जे पुण अणवजुया तत्थत्था ते ण वज्जणिज्जा, इति उपप्रदर्शने । एवं लोके दृष्टं, लोकोतरेऽ प्येवमित्यर्थः ।। ६१७२॥ किं चान्यत् - अन्तरमललित्तो, वि कुणति देवाण अच्चणं लोए । बाहिरमललितो पुण, ण कुणइ अवणेह य ततो णं ॥ ६१७३ ॥ श्रमंतरा मूत्रपुरीषादी, तेहि चेव बाहिरे उवलित्तो कुणइ तो श्रवण्णं करेइ ॥ ६१७३॥ किं चान्यत् - - उट्टियावराहं, सन्निहिता ण खमए जहा पडिमा । इय परलोए दंडो, पमत्तछलणा य इति आणा ॥ ६१७४ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy