SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६१५८-६१६८ ] एकोनविंशतितम उददेशकः जत्य मज्झा करेंतेहि सोणियचिरिक्का दिस्संति तस्थ ण करेंति सज्झायं, कडगं चिलिमिलो वा अंतरे दाउ करेंति । जत्थ पुर्ण सञ्झायं चैव करेंताण मुत्तपुरीसकलेवरादियाण य गंधो, भण्णम्मि वा प्रसुभगंधे प्रागच्छंते तत्थ सज्झायं ण करेंति, अण्णत्थ गंतुं करेंति । भ्रष्णं पि बंघणसेहणादि प्रालोगं परिहरिज्जा । एवं सव्वं णिग्वाघातकाले भणितं । वाघातिमकाले वि एवं चेत्र : णवरं - गडगमरुप्रदिट्ठता ण भवंति ।। ६१६२ ।। सज्झाते जो करेइ सज्झायं । एतेसामण्णतरे, सो आणा वत्थं, मिच्छत्त विराधणं पावे ।। ६१६३॥ बितिया गाठे सागारियादि कालगत अहव वोच्छेदे । एतेहि कारणेहिं, जयणाए कप्पती काउं ॥ ६१६४॥ दो वि कंठाभो ||६१६३, ४॥ जे भिक्खू पण सज्झाइए सज्झायं करेह, करें तं वा सातिज्जति ||०||१६|| प्रप्पणो सरीरसमुत्थे प्रसज्झातिते सज्झाम्रो श्रप्पणा ण कायव्त्रो, परस्स पुण कायन्त्रो, परस्स पुण वाया दायन्त्रा । महंतेसु गच्छेसु प्रन्याउलत्तणमो समणीग य णिच्चोउयसंभवो मा सज्झाम्रो ण भविस्सति, तेण वाणत्ते वही भणति । प्रायसमुत्थमसज्झाइयस्स इमे भेदा - श्रव्वाउलाण णिच्चोउयाण मा होज्ज निच्चऽसज्झाओ । अदिसा भगंदलादिसु इति वायणसुत्तसंबंधो ॥ ६१६५ ।। श्रातसमुत्थमसज्झाइयं तु एगविहं होति दुविहं वा । एगविहं समणाणं, दुविहं पुण होति समणीणं ॥ ६१६६॥ एहिं समणाणं तं च व्रणे भवति, समणीणं दुविहं व्रणे उदुसंभवे च ॥६१६६॥ इमं व्रणे विहाणं - धोतम्मि य निप्पगले, बंधा तिष्णेव होंति उक्कोसा । २४६ परिगलमाणे जयणा, दुविहम्मि य होति कायव्वा ||६१६७ || पढमं विय व्रणो हत्यसयस्स बाहिरतो घोविउं णिपगलो कतो ततो परिगलने तिष्णि बंघा उक्कोसेण करेंतो वाति । दुविहं व्रणसंभवं उउयं च, दुविहे वि एवं पट्टगजयणा कायच्वा ॥ ६१६७।। समणो उवणे व भगंदले व बंधेक्कका उ वाएति । तह वि गलते छारं, दाउं दो तिष्णि वा बंधे ॥ ६१६८|| "व्रणे धोयणिष्पगले हत्थसयबाहिरतो पट्टग दाउ वाएइ, परिगलमाणेण भिण्णे तम्मि पट्टगे तस्सेव उवरि छारं दारं पुणो पट्टगं देति वातेति य एवं ततियं पि पट्टगं बंधेज्जा वायणं च देख, ततो परं परिगलमाणे हत्यसबाहिरंगंतुं व्रणं पट्टगे य श्रोविडं पुणो एतेणेव क्रमेण वाएति । श्रहवा - अण्णत्य गंतुं पढति १६१६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy