SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४९ सभाष्य चूर्णिके निशीथसूत्रे । सूत्र-१६ प्राचार्याह चोदग माणुसणिढे, कालवहो सेसगाण तु पहारे । पावासियाए पुव्वं, पण्णवणमणिच्छे उग्घाडे ॥६१५८॥ माणुससरे प्रणि? कालवहो, सेसगतिरिया तेसिं जति अणिट्ठो पहारसद्दो सुणिजति तो कालवहो । "पावासिय" अस्य व्याख्या - पावासिया पच्छद्धं, जति ५भातियकालगणवेलाए पवासियभज्जा पतिणो गुणे संभरंती दिणे दिणे रुवेज्जा तो तीए रुवणवेलाए पुब्वतरो कालो घेत्तबो। ग्रह सा पि पच्चूसे रुवेज्ज ताहे दिवा गंतु पण्णविज्जति, पणवणमणिच्छाए उग्घाडणकाउस्सग्गो कीरंति ॥६१५८।। २एवमादीणि त्ति अस्य व्याख्या वीसरसद्दरवंते, अव्वत्तग-डिंभगम्मि मा गिण्हे । गोसे दरपट्टविते, तिगुण च्छीयऽण्णहिं पेहे ॥६१५६।। अच्चायासेण रुवणं तं वीसरस्सरं भण्णति, तं उवहणते । जं पुण महुरस घोलमाणं च नोवहणइ । जाव अजंपिर ताव अव्वत्तं, तं अण्णेणवि विस्सरसरेणं उवहणति, महंत उस्संभररोवणेण वि उवहणति । पामातिगकालगहणविधी गया, झ्याणि पाभातियढवण विधी - "गोसे दर" पच्छद्धं, गोसि त्ति उदिते प्रादिच्चे दिसावलोयं करेता पट्ठति । दरपट्टविति त्ति प्रद्ध पढविते अति छीयादिणा भग्गं पट्ठवणं अण्णो दिसावलोगं करेत्ता तत्थेव पट्टति, एवं तित्तियवाराए वि ।।२१५६।। दिसावलोयकरणे इमं कारणं - आइण्णपिसित महिगा, पेहंता तिण्णि तिणि ठाणाई । णववार खुते कालो, हतो त्ति पढमाए ण करेंति ॥६१६०॥ पाइणपिसियं प्रातिण्णपोग्गलं तं काकमादोहिं प्राणियं होज्ज, महिया वा पडिउमारदा, एवमादि एगट्टाणे तयो वारा उवहसे हत्यसयबाहिं अण्णं ठाणं गंतुं फेहति पडिलेहति पट्ठति ति वुत्तं भवति, तत्थ वि पुवुत्तविहाणेण तिणि वारा पट्ठति । एवं बितियट्ठाणे वि असुद्धे ततो वि हत्यसयं अण्णं ठाणं गंतुं तिष्णि वारा पुव्युत्तविहाणेण पट्टति, अइ सुद्धं तो करेंति सज्झायं गववारा। खुत्तादिणा हते णियमा हतो कालो, पढमाएं पोरिसीए ण करति सज्झायं ॥६१६०॥ पट्टवितम्मि सिलोगे, छीते पडिलेह तिण्णि अण्णत्थ । सोणित मुत्त पुरीसे, पाणालोगं परिहरिज्जा ॥६१६१॥ . जया पट्ठवणातो तिणि दु अज्झपणा सम्मत्ता तदा उरि एगो सिलोगो कडिढयचो, तम्मि समत्ते पटवणे समप्पति ॥६१६१॥ ""तव्वज्जो झातो" बितियपादो गतत्थो। ५सोणिय त्ति अस्य व्याख्या -- आलोगम्मि चिलिमिली, गंधे अण्णत्थ गंतु पकरेंति । वाघातिम कालम्मी, गंडगमरुगा णवरि पत्थि ॥६१६२॥ ' १ गा० ६१५५ । २ गा० ६१५५ । ३ छीए छीए तिगी पेहे ( प्राव०वृ० )। ४ गा० ६१६१ । ५ गा.६११७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy