SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६१५२-६१५७ ] एकोनविशतितम उद्देशक: २४७ अहवा - पामोसिए गहिए उवहते अडरते घेत्तुं सज्झायं करेंति, तम्मि वि उवहते वेरतियं घेतुं सम्झायं करेंति, पाभातितो दिवसट्टा घेत्तन्यो चेव एवं कालचउक्कं टिटुं। अणुवहते पुण पाउसिते सुपडिअम्गिते सब्दगति पढंति, प्रहरत्तिएण वि वेरत्तियं पढंति, वेरतिएंण अणुवहते सुपडिजग्गितेण पाभातियमसुद्ध ट्टि दिवसतो वि पढंति । कालचउक्के प्रगहणकारणा इमे-पादोसियंग गेष्हति, प्रसिवादिकारणतो ग सुज्झति वा, पादो. सिएण वा सुप्पडिग्गितेण पटति ति ण गेण्हइ, वेरत्तिय कारणतो ण सुज्झति वा पादोसिय भड्डरत्तिएण वा पढति ति ग गेहति, पाभातितं ण गेण्हति, कारणतो ण सुज्झति वा ।।६१५४।। इदाणि पाभातितकालग्गहणे विधिपत्तेयं भणामि पाभाइतम्मि काले, संचिक्खे तिण्णि छीयरुग्णाई । परवयणे खरमादी, पावासिय एवमादीणि ॥६१५॥ पाभातियम्मि काले गहणविधी य । तत्थ गहणविधी इमा णवकालवेलसेसे, उवग्गहिय 'अट्ठया पडिक्कमते । ण पडिक्कमते वेगो, नववारहते धुवमसज्झाओ ॥६१५६।। दिवसतो सज्झायविरहियाण देसादिकहासंभवे वजणट्ठा, मेहावीतराग य पलिभंगवज्जणट्ठा, एवं सबसिमणुम्गहट्ठा णवकालग्गहणकाला पामातिए मन्मणाया, अतो गवकालग्गहवेलाहि पाभातियकालग्गाही कालस्स पडिक्कमति, सेसा वि तं वेलं उवत्ता चिति कालस्स तं वेल पडिक्कमति वा ण वा। एगो पियमा ण पडिक्कमइ, जइ छीयरुयादीहिं न सुज्झिहिति तो सो चेव वेरत्तिनो पडिग्गहिरो होहिति ति, सो वि पडिक्कतेसु गुरुस्स कालं वेदित्ता अणुदिए सूरिए कालस्स पडिक्कमते. जति य घेणमाणो णववारा उत्रहमो कालो तो गजति जहा धुवमसम्झाइयमत्यि, न करेंति सन्झायं ॥६१५६।। नववारग्गहणविधी इमो। "संचिक्ख तिण्णि छीयरुण्णाणि" ति अस्य व्याख्या - एक्केक्को तिण्णि वारा, छीतादिहतम्मि गेण्हती कालं । चोदेति खरो बारस, अणिदुविसए व कालवहो ॥६१५७॥ एक्कम्स गेण्हतो छीयरुयादिहते संचिक्खति ति गहणा विरमतीत्यर्थः, पुणो गेण्हइ, एवं तिष्णि बारा । ततो परं अण्णो अण्णम्मि पंडिले तिणि वाग। तस्स वि उवहते अण्णो मण्णम्मि थंडिले तिष्णि बारा । तिण्हं असतीते दोण्णि जणा पववारामो पूरेति । दोह वि असतीए एकको चेव गववारामो पूरेति । पंडिलेसु वि भववातो तिसु दोसु वा एक्कम्मि वा गेण्हनि । "२परवयणे खरमादि" त्ति अस्य व्याख्या - "चोटेति खरो पच्छद्धं । चोदगाह - "जइ रुदितमणिटे कालवहो ततो खरेण रहिते बारस वरिसे उवहम्मउ । अण्णेसु वि प्रणिटइंदियविसएसु एवं चेव कालवहो भवति ।।६१५७॥ १ उवगहितट्टयाए इत्यपि पाठः । २ गा० ६१५५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy