SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २४६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१५ पादोसिए प्रद्धरतिए णियमा उत्तरमुहो ठाति, वेरत्तिए भयणि ति इच्छा, उत्तरमुहो पुत्रमुहो वा, पामातिए पुष्वं - णिममा पुष्वमुहो ॥६१५१॥ इदाणिं कालग्गहणं पमाणं भण्णति - कालचउक्कं उक्कोसएण जहण्णेण तिगं तु बोधव्वं । बितियपदम्मि दुगं तु, मातिट्ठाणा विमुक्काणं ॥६१५२।। ___ उस्सग्गे उककोसेण चउरो काला घेप्पंति, उस्सग्गे चेव - जहणेण तिगं भण्णति । "बितियपदं" ति - अववादो, तेण कालदुगं भवति, अमायाविनः कारणे भगृहानस्येत्यर्थः । अहवा - उक्कोसेण चउक्कं भण्णति । अहवा - जहणे हाणिपदे तिगं भवति, एक्कम्मि भगहिते इत्यर्थः । बितिए हाणिपदे दुगं भवति, दयोरग्रहणादित्यर्थः । एवं प्रमायाविणो तिष्णि वा अगेण्हंतस्स एक्को भवति । अहवा - मायाविमुक्तस्य कारणे एकमपि कालं म गृण्हतः न दोषः, प्रायश्चित्तं वा न भवति ।।६१५२॥ कहं पुण कालचउक्कं ?, उच्यते - फिडितम्मि अद्धरत्ते, कालं घेत्तुं सुवंति जागरिता । ताहे गुरू गुणंती, चउत्थे सव्वे गुरू सुवति ॥६१५३॥ पादोसियं कालं घेत्तुं पोरिति काउं पुण्णपोरिसीए सुत्तपाढी सुवंति, प्रत्यचितगा उक्कालियपाढिणो य जागरंति जाव अङ्गरत्तो। ततो फिडिए अडरते कालं घेत्तुं ते जागरिता सुवंति, ताहे गुरू उद्विता गुणंति जाव चरिमो लामो पत्तो । चरिमे जामे सम्वे उद्वित्ता वेरतियं घेत्तुं सम्झ यं करेंति ताहे गुरू तुवंति । पत्ते पाभातिते काले जो पभातियकालं घेच्छिहिति सो कालस्स पडिक्कमिउं पाभाइयकालं गेहइ, सेसा कालवेलाए पलस्स पक्किमंति, तो प्रावस्सयं करेंति । एवं चउरो काला भवंति ॥६१५३॥ तिण्णि कहं ?, उच्यते - पाभातिते अगहिते सेसा तिणि भवे । अहवा - गहितम्मि अद्धरत्ते, वेरत्तिय अगहिते भवे तिण्णि । वेरत्तिय अद्धरते, अतिउवोगा भवे दुनि ॥६१५४॥ वेरत्तिए अग्गहिए सेसेसु गहितेसु तिष्णि, अड्डरत्तिए वा भगहिते तिष्णि, पादोसिए वा अम्महिते तिग्णि । दोण्णि कहं ?, उच्यते । पादोसियमवरत्तिएसु गहिएसु सेसेसु प्रगहिएसु दोणि भवे । . अहवा - पादोसिए वेरत्तिए य गहिते दोणि । अहवा - पादोसितपभातितेसु गहिएसु सेसेसु अगहिएसु दोणि, एस कप्पो विकप्पे । पादोसिएग चेक अणुवहतेण उवभोगतो सुपडिजग्गिएण सव्वकाले पढंति ण दोसो। अहवा - प्रहरत्तियवेरत्तियगहिते दोणि । अधवा - अढरतियपभातिएसु गहितेसु दोण्णि । अहवा - वेरत्तियपमातिएसु दोण्णि । जया एक्को ततो प्रणतरो गेण्हति । कालचउक्ककारणा इमे - कालचउगहणं उस्सग्गतो विही चेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy