SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ मध्यगाथा ६१४२-६१५१ ] एकोनविंशतितम उददेशक: २४५ सुट्टु इंदियउवतेहि सव्वकाले पडिजागरियव्या घेतव्वा । कणगेसु कीलसंखाको विसेसम्रो ? भणति - तिणि सिग्ध मुवहणंति त्ति तेण उक्कोसं भणति चिरेण उबधातो त्ति तेण सत्त जहष्णे, सेसं ममं ॥ ६१४६ ॥ अस्य व्याख्या 18 - कणगा हणंति कालं, ति पंच सत्तेव घिसिसिरवासे । उक्का उ सरेहागा, पगासजुत्ताव नायव्वा ॥ ६१४७ ॥ heat गिम्हे सिसिरे पंत्र वासासु सत्त उवहणंति, उक्का एक्का चेव उत्रहणति कालं कणगो सहरेहो पगासविरहितो य, उक्का महंतरेहा पगासकारिणी य, ग्रहवा - रेहविरहितोवि फुलिंगो पहासकारो उक्का चेत्र ।। ६१४७।। वासासु य तिणि दिसा" अस्य व्याख्या वासासु व तिणि दिसा, हवंति पाभातियम्मि कालम्मि | सेसेसु तिसु वि चउरो, उडुम्मि चतुरो चतुदिसिं पि ॥ ६१४८ ॥ जत् ठितो वासकाले तिणि विदिसा पेक्वइ, तत्य ठितो पभातियं कालं गेण्हति सेसेसु तिसु वि कावासा चैव । जत्थ ठितो चउरो दिसाविभागे पेच्छति तत्थ ठितो गेहइ ।।६१४८५ ।। "" उदुबद्धे तारगा तिण्णि" ति अस्य व्याख्या तिसु तिणि तारगाओ, उडुम्मि पाभाइए श्रदिट्ठे वि । वासासु तारागा, चउरो छन्ने निविट्ठो वि ॥ ६१४६ ॥ तिसु काले पाउसिते श्रडुरत्तिए य जहणेण जति तिष्णि तारगा पेक्खति तो गेन्हंति, उडुबद्धे चैव प्रभादिसंथडे जति वि एक्कं पितारं ण पेक्खति तहा वि पभातियं कालं गेव्हंति, वासाकाले पुण चउरो वि काला श्रम्भसंथडे तारासु प्रद्दीसंतीसु गिहंति ||६१४८ || 41 'छष्णे णिविट्टो वि" त्ति प्रस्य व्याख्या ठागासति बिंदूसु व, गेण्हति विट्टो वि पच्छिमं कालं । पडियरति बहिं एक्को, गेहति अंतठिओ एक्को | ६१५० ॥ जति वसहिस्स बाहि कालगहिस्स ठागो णत्थि ताहे अंतो छष्णे उद्घट्टितो गेण्हति मह उद्घट्टियस्स वि तो ठाम्रो पत्थि ताहे अंतो छष्णे चेत्र जिविट्टो गेहति । बाहि ठितो य एक्को पडियरति, वार्सासि पडती गियमा तो ठिम्रो गिव्हइ, तत्थ वि उद्घट्टिम्रो निसष्णो वा, नवरं - पडियरगोवि चैव ठिम्रो पडियर । एस पाभाइए गच्छ्रवगाहट्ठा श्रववायविही, सेसा काला ठागासति न घेत्तव्वा. ग्राइण्ण वा जाणियव्वं ।। ६१५० ॥ कस्स कालस्स कं दिसं अभिमुहेहिं पुव्वं ठायव्वमिति भण्णांत पादोसिय अडरते, उत्तरदिसि पुव्वपेहए कालं । वेरतियम्मि भयणा, पुव्वदिसा पच्छिमे काले || ६१५१ ॥ १ गा० गिम्हेउ, इत्यपि पाठः । २ गा० ६१४६ । ३ गा० ६१४६ । ४ गा० ६१४६ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy