SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४४ सभाष्य-चूणिके निशीथसूत्रे [मूत्र-१५ जइ वि गुरुस्स हत्यंतरमित्ते कालो गहितो तहावि कालपवेदणाए इरियावहिया पडिक्कमियन्या, पंचुस्सासमेत्तं कालं उस्सगं करेइ, उस्सारिए वि पंचमंगलं ठियाण कड्ढइ, ताहे वदणं दाउं कालं निवेदेति । सुद्धो पाउसिगकाले ति ताहे डंडधरं मोत्तुं सेसा सव्वे जुगवं पट्ठति ॥६१४१॥ किं कारणं ?, उच्यते पुवं 'जम्मरुगदिद्रुतो त्ति सनिहिताण वडारो, पट्टवित पमादि णो दए कालं । बाहिडिते पडिचरए, पविसति ताहे य दंडधरो ॥६१४२॥ वडो वंटगो विभागो एगटुं । पारिप्रो आगारितो सारितो वा एगहूँ । वडेण पारितो वडारो, जहा सो वडारो सण्णिहियाण मरुताण लम्भति न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं ण देति॥६१४२।। 'बाहिट्टिते" पच्छद्ध कंठं। "२सवेहि वि" पच्छद्ध, अस्य व्याख्या पट्ठवित वंदिते ताहे पुच्छति केण किं सुतं भंते ! । ते वि य कहंति सव्वं, जं जेण सुतं च दिटुं वा ॥६१४३॥ डंडधरेणं पटुविते वंदिए एवं सव्वेहिं वि पट्टविते पुच्छा भवति - "मज्जो केण किं सुयं दिट वा? दंडधरो पुन्छति-मण्णो वा । ते वि सव्वं कहेंति, जति सव्वेहिं भणियं- 'ण किंचि दिटुं सुयं वा" तो सुद्ध, करेंति सज्झायं । अह एगेण वि फुडं ति विज्जमादि दिटुं, गजितादि वा सुतं, ततो प्रसुद्धे ण करेति ॥६१४३।। अह संकितो एक्कस्स दोण्ह वा संकितम्मि कीरइ ण कीरई तिण्हं । सगणम्मि संकिते पर-गणम्मि गंतुं न पुच्छंति ॥६१४४॥ जति एगेण संदिद्धं सुतं वा तो कीरति सन्झानो, दोण्ह वि संविद्ध कीरइ, तिण्हं विज्जुमादिसंदेहे ण कीरइ सज्झातो, तिण्हं अण्णोण्णसंदेहे कीरइ, सगणसं किते परगणवयणतो सब्जामो ण कायव्यो । खेत्तविभागेण तेसि.चेव प्रसज्झाइयसंभवो ॥६१४४॥ "जं एत्थ णाणत्तं तमहं वोच्छं समासेणं" ति अस्यार्थः कालचउक्के णाणत्तगं तु पादोसियाए सव्वे वि । समयं पट्टवयंती, सेसेसु समं व विसमं वा ॥६१४॥ एयं सव्वं पादोसिकाले भणियं । इदाणि चउसु कालेसु किंचि सामण्णं, किं.चि विसेसियं भणामिपादोसिए डंडधरं एक्कं मोत्तुं सेसा सब्वे जुगवं पवेति । सेसेसु तिसु अड्ढरत्त वेरत्तिय पाभातिए य समं वा विसम वा पट्ठति ॥६१४५।। कि चान्यत् इंदियमाउत्ताणं, हणंति कणगा उ तिणि उक्कोसं ! वासासु य तिणि दिसा, उदुबद्ध तारगा तिणि ।६१४६।। १ गा. ६११७ । २ गा० ६१४१ । ३ गा० ६१३८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy