SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ भाज्यगाथा ६१३२-६१४१ एकोनविंशतितम उद्देशकः २४३ गेण्हंतस्स बइ अंगे उदा बिदू पडेब, अप्पणा परेण वा जति छीतं, प्रज्झयणं कटुतस्स जति प्रष्णो भावो परिणतो अनुपयुक्तेत्यर्थः । सगणे सगच्छे लिण्हं साघूर्ण गज्जिए संका एवं विज्जुतादिसु ॥६१३६।। 'भासंत पच्छद्धस्स पूर्वन्यस्तस्य इमस्य च विभासा - मूढो य दिसज्झयणे, भासंतो वा वि गेण्हति न सुज्झे। अण्णं च दिसज्झयणं, संकंतोऽणिविसए य ॥६१३७॥ दिसामोहो संजातो। अहवा - मूढो दिसं पडुच्च अज्झयणं वा । कहं ?, उच्यते-पढमे उत्तराहुतेण ठायव्वं सो पुण पुवहुत्तो पढमं ठायति । अज्झयणेतु वि पढमं चउवीसत्यमो सो पुण मूढत्तणमो दुमपुफियं सामन्नपुग्विय वा कड्ढति, फुडमेवं जणाभिलावेण भासंतो कड्ढइ, बुडबुडेतो वा गेण्हइ, एवं ण सुज्झइ । "संकेतो" ति पुव्वं उत्तराहुत्तेण .ठाउं ततो पुवाहुत्तेण ठायथ्वं, सो पुण उत्तराभो अवराहुत्तो ठायति, प्रज्झयणेसु वि चउवीसत्थयामा अण्णं चेव खुड्डियायारकहादि प्रज्झयणं संकमति, प्रहवा - संकति कि प्रमुगीए दिसाए ठितो “ण व" ति ?, प्रज्झयणे वि किं कड्ढियं ण व ति ? "२इंदियविसए य प्रमणुणे" ति प्रणिटो पत्तो, जहा सो दिएण रुदितं वत्तरेण वा अट्टहासं कृतं, रूवे विभीसगादिविकृते स्वं दिटुं, गंधे कलेवरादिगंधो, रसस्तव, स्पर्श अग्निज्वालादि, अहवा - इ8सु रागं गच्छइ, अगिटेसु इंदियविसएसु दोसं, एवमादि उवधायवज्जियं कालं घेत्तुं कालणिवेदणाए गुरुसमीवं गच्छति ॥६१३७॥ तस्स इमं भण्णति - जो वच्चंतम्मि विधी, आगच्छंतम्मि होति सो चेव । जं एत्यं णाणत्तं, तमहं वोच्छं समासेणं ॥६१३८|| एसा गाहा भद्दबाहुकया। एईए अतिदेसे कए वि सिद्धसेणखमासमणो पुव्वद्धस्स भणियं अतिदेसं वक्खाणेति आवस्सिया णिसीहिय, अकरण आवडण पडणजोतिक्खे । अपमज्जिते य भीते, छीए छिण्णे व कालवहो ॥६१३६।। जति णितो प्रावस्सियं ण करेति पविसंतो वा णिसीहियं, अहवा-प्रकरणमिति मासज्जं न करेति कालभूमीतो गुरुसमीवं पट्टियस्स जति प्रतरेण साणमज्जारादी छिदति, सेसा पदा पुव्वणिता । एतेसु सब्वेसु कालवषो भवति ।।६१३६।। गोणादिकालभूमी, व होज्ज संसप्पगा व उद्वेज्जा। कविहसिय विज्जु गज्जिय, जक्खालित्ते य कालवहो ॥६१४०॥ पढमयाए गुरु मापुच्छित्ता कालभूमि गतो, जति कालभूमीए गोणं णिसण्णं संसप्पगा वा उद्विता पेक्खेज्ज तो गियत्तए, जइ कालं पडिलेहेंतस्स गेण्हंतस्स वा णिवेदगाए वा गच्छतस्स कविहसियादी, एएहिं कालवधो भवति, कविहसितं णाम मागासे विकृतरूपं मुखं वाणरंसरिस हासं करेज, सेसा पदा गयत्था ॥६१४०।। कालग्गाही णिव्वाधाएण गुरुसमीवमागप्रो इरियावहिया हत्यंतरे वि मंगलनिवेदणं दारे । सव्वेहि वि पट्ठविए, पच्छा करणं अकरणं वा ॥६१४१| १ गा० ६१३३ । २ गा० ६१३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy