SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४२ समाष्य-चूर्णिके निशीथसूत्रे [ सूत्र-१५ वज्ज-पावं तस्स भीरू वज्जभीरू, जहा तं ण भवति तहा जयति, एल्प कालविहिजाणगो खेयण्णो, सत्तमंतो मभीर एरिसो साधू कालं पहिलेहेड, पडिजग्गति - गृहातीत्यर्थः ।।६१३१॥ ते य तं वेलं पडियरेता इमेरिसं कालं त्ति - कालो संझा य तहा, दो वि समप्पेंति जह समं चेव । तह तं तुलेति कालं, चरिमदिसि वा असज्झायं ॥६१३२॥ संझाए धरतीए कालग्गहणमाढतं, तं कालग्गहणं संझाए ज सेसं एते दो वि जहा समं समति तहा तं कालवेलं तुलॊत, अहवा-तिसु उत्तरादियासु संझ गेण्हति । “चरिम" ति प्रवरा तीए वदगयसंझाते दि गिण्हति न दोसो ॥६१३२।।। सो कालग्गाही वेलं तुलेत्ता कालभूमीग्रो संदिसावणनिमित्तं गुरुपादमूलं गच्छति । तत्थ इमा विधी आउत्तपुबभणिते, अणपुच्छा खलिय पडिय वाघाते । भासंतमूढसंकिय, इंदियविसए य अमणुण्णे ॥६१३३।। जहा णिगच्छमाणो पाउत्तो णिग्गतो तहा पविसंतो वि पाउत्तो पविसति, पुष्वनिग्गतो चेव जइ प्रणापुच्छाए कालं गेहति पविसंतो वि जति स्वलति पडति वा एत्थ वि कालुवघातो। अहवा "वाघाए" त्ति किरियासु वा मूढो अभिघातो लेट्छुइहालादिणा । भासंतमूढपच्छद्धं-सांन्यासिकं उवरि वक्ष्यमाणं, अहदा-एत्प वि इमो प्रत्थो भाणियव्वो-वंदणं देतो अण्णं भासंतो देति वंदणं दुप्रो ण ददाति, किरियासु वा मूढो, पावत्तादिसु वा संका - "कया ण कय" त्ति, वंदणं देंतस्स इंदियविसो वा ममणुण्णमागमो ॥६१३३॥ मिसीहिया णमोक्कारे, काउस्सग्गे य पंचमंगलए । कितिकम्मं च करेत्ता, बितिओ कालं च पडियरती॥६१३४॥ पविसंतो तिणि णिसीहियानो करेति, णमो खमासमणाणं ति णमोक्कारं करेति, इरियावहियाए पंच उस्सासकालियं उस्सग्गं करेति, उस्सारिए णमो प्ररहताणं ति पंचमंगलं चेव कड्ढति, ताहे कितिकम्म बारसावत्तं वंदणं देति, भणति य - संदिसह पादोसियं कालं गेण्डामो, गुरुपयणं गेहह ति। एवं जाव कालग्गाही संदिसावेत्ता प्रागच्छति । ताव बितिउति डंडधरो सो कालं पडियरेति ॥६१३॥ पुणो पुव्वुत्तेण विधिणा मिन्नतो कालम्गाही थोवावसेसियाए, संमाए ठाति उत्तराहुत्तो। चउवीसग दुमपुफिय, पुब्धि य एक्केस्क य दिसाए ॥६१३॥ उत्तराहुत्तो उत्तराभिमुखो डधारीवि वामपासे रिजु तिरियं डंडधारी पुव्वाभिमुहो ठायति कालग्गहणणिमित्तं च अटठुस्सास काउस्सग्गं करेति, प्रणे पंचूसासियं करेति, उस्सारिए चउवीसत्य दुमपुफियं सामण्णपुव्वयं च, एए तिणि अक्खलिए अणुपेहेत्ता पच्छा पुव्वा एए चेव तिण्णि अणुपेहेइ, एवं दक्खिणाए ॥६१३५॥ अवराए य गेण्हंतस्स इमे उवघाया जाणियव्वा - बिंदू य छीय परिणय, सगणे वा संकिए भवे तिण्हं । भासंत मूढ संकिय, इंदियविसए य अमणुण्णे ॥६१३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy