SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६१२३-६१३१] एकोनविंशतितम उद्देशक: निव्वाधातो पच्छद्धं अस्यार्थः आपुच्छण कितिकम्मे, आवासित खलिय पडिय वाघाते। इंदिय दिसाए तारा, वासमसज्झाइयं चेव ॥६१२७॥ णिवाधाए दोण्णि जणा गुरु पुच्छति - कालं धेच्छामो, गुरुणा प्रभYण्णा, कितिकम्म ति वंदणं दाउं डंडगं घेत्तुं उवउत्ता प्रावस्सियमासज्ज करेता पमज्जंता य णिग्गच्छति । अंतरे य जइ पक्खलंति पडंति वा वत्यादि वा विलग्गति कितिकम्मादि किंचि वितहं करेति, गुरू वा किंचि पडिच्छतो वितहं करेति तो कालवाघातो। इमा कालभूमीए पडियरणविधी - इदिएहि उवउत्ता पडियरंता । "दिसं" ति जत्थ चउरोवि दिसाप्रो दिस्संति, उडुम्मि तिणि तारा जति दीसंति । जइ पुण अणुवउत्ता प्रणिट्टो वा इंदियविसयो। दिस त्ति दिसामोहो दिसामो तारगाप्रो वा ण दीसंति, वासं वा पडति असज्झाइयं च जातं, तो कालवधो ॥६१२७।। किंच - जति पुण गच्छंताणं, छीतं जोतिं च तो णियत्तेति । णिव्वापाते दोण्णि उ, अच्छंति दिसा णिरिक्खंता ॥६१२८॥ तेसिं चेव गुरुसमिवातो कालभूमी गच्छंताणं जं अतरे जति छोयं जोती वा फुसइ तो णियत्तंति, एवमादि कारणेहि प्रवाहता ते णिवाघातेण दो वि कालभूमीए गता संडासगादि विधीए पमज्जित्ता णिसण्णा उट्ठिया वा एक्केकको दो दिसामो णिरिक्खंता अच्छति ॥६१२८।। किं च तत्व कालभूमीए ठिता - सज्झायमचिंतेता, कणगं ठूण तो नियटृति । पत्तेय डंडधारी. मा बोलं गंडए उवमा ॥६१२६।। तत्थ सज्झायं प्रकरेंता अच्छति, कालवेलं च पडियरता । जइ गिम्हे तिणि, सिसिरे पंच, वासासु सत कणगा पिक्खेज्जा तहा वि नियत्तंति । मह निव्वाघाएण पत्ता कालग्गणवेलाए ताहे जो डंडधारी सो अंतो पविसित्ता साहुसमीवे भणाति - बहुपडिपुण्णा कालवेला, मा बोलं करेह । तत्थ 'गंडगोवमा पुनभणियां कज्जति ॥६१२६॥ *गंडघोसिते बहुएहि सुतम्मी सेसगाण दंडो उ । अह तं बहूहिं न सुयं, तो डंडो गंडए होति ।।६१३०॥ जहा लोगे गोमादिगंडगेणाघोसिए बहूहि सुए थेवेसु असुए गोमादि किच्चं प्रकरतो सुदंडो भवति, बहूहिं भसुए गंडगस्स डंडो भवति । तहा इहं पि उपसंहारेयव्वं ।।६१३०॥ ततो डंडधरे णिग्गते कालग्गाही उट्टेइ, सो कालग्गाही इमेरिसो पियधम्मो दढधम्मो, संविग्गो चेव वज्जभीरू य। खेयपणो य अभीरू, कालं पडिलेहए साहू ॥६१३१॥ पियधम्मो दढधम्मो य । एत्थ च उभंगो,तत्थ इमो पठमो भंगो- णिच्च संसारभउम्विगचित्तो संविग्गो, १ गा० ६११७ । २ प्राघोसिते ( आव ० ० )। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy