SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४० समाष्य-चूणिके निशीथसूत्रे [ सून-१५ सेसा साधू गुरु प्रापुच्छित्ता गुट्ठाणस्स मरगतो णासण्णदूरे महारातिणिए जं जस्स ठाणं तस्य पडिक्कमंताण इमा ठवणा । गुरू पच्छा ठायंतो मझेण गंतुं सट्टाणे ठायति । जे वामतो ते अणंतर सब्वेण गंतुं सटाणे ठायंति । जे दाहिणतो अणंतरं सव्वेण तं च प्रणागयं ठायति । सुत्तत्यसरणहेउं तत्य य पुवामेव ठायंता करेमि भंते सामातियमिति सुत्तं करेंति । जाहे गुरु पच्छा सामाइयं करेंता वोसिरामि त्ति भणेता ठिता उस्सग्गं ताहे पुवट्ठिया देवसिया. इयारे चितेति । अण्णे भणंति- जाहे गुरू सामाइयं करेंति, ताहे पुनहिता पितं सामाइतं करेंति। सेसं कण्ठ्य ॥६१२२॥ जो होज्ज उ असमत्थो, बालो बुड्रो गिलाण परितंतो। सो विकहाए विरहिओ, ठाएज्जा जा गुरू टंति ॥६१२३॥ परिसंतो पाहुणगादि सो वि सज्झायज्झाणारो अच्छइ, जाहे गुरू उति ताहे ते वि बालादिया 'ति ।।६१२३॥ एतेण विहिणा आवासग कातूणं, जिणोवदिटुं गुरूवएसेणं । तिपिग थुई पडिलेहा, कालस्स इमो विही तत्थ ।।६१२४॥ जिणेहिं गणधराणं उवदिटुं, ततो परंपरएण जाव अम्हं गुरूवएसेण प्रागतं, तं काउं प्रावस्सगं अंते तिम्णि युतीतो करेंति । अहवा-एगा एगसिलोइया, बितिया बिसिलोइया. ततिया तिसिलोइया, तेसिं समत्तीए कालपडिलेहविधी इमा कायव्वा ॥६१२४।। अच्छउ ताव विधी, इमो कालभेदो ताव वुच्चति - दुविहो य होति कालो, वाघातिम एतरो य णायव्यो । वाघालो घंघसालाए घट्टणं सडकहणं वा ॥६१२।। पुव्वद्धं कंठं । जो अतिरित्तवसही बहुकप्पपडिसेविता य सा धंधसाला, एतो णितप्रतिताणं घट्टणे पडणादिवावातदोसा सड्ढकहणेण वेलातिक्कमदोसा ॥६१२५॥ एवमादि - वाघाते ततिओ सिं, दिज्जति तस्सेव ते णिवेदेति । णिवाशते दोणि उ, पुच्नंति उ काल घेच्छामो ॥६१२६।। तम्मि वाघाति ने दोषिण जे कालपडिलेहगा णिग्गच्छति तेभि ततिम्रो उवज्झायादि दिज्जति । ते कालगाहिणो पापुच्छण संदिसावण कालपदेयण च सत्वं तस्सेव करेंति, एत्थ गंडगदिद्रुतो न भवति । इयरे उवउता चिट्ठति । सुद्धे काले तत्थेव उवज्झायस्स पवेयंति, ताहे डंडधरे बाहिं कालपडियरगो चिट्ठइ, इयरे - दुयगावि अतो पविसंति, ताहे उवज्झायस्स समीत्रे सव्वे जुगव पट्ठवेंति, पच्छा एगो डडधरो अनीति, तेण पट्ठविते सज्झायं करेति ॥६१२६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy