SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६११२-६१२२] . एकोनविंशतितम उद्देशक: एसो उ असज्झाओ, तव्वज्जियमातो तत्थिमा मेरा। कालपडिलेहणाए, गंडगमरुएण दिद्वतो ॥६११७॥ एसो संजमघातादितो पंचविहो असज्झानो भणितो, तेहि चेव पंचहि वज्जितो सज्झामो भवति । तत्य ति तम्मि सज्झायकाले इमा वक्खमाणा मेर त्ति समाचारी - पडिक्कमित्त जाव वेला ण भवति ताव कालपडिलेहणाए कयाए गहण काले पत्ते गंडगदिटुंतो भविस्सति । गहिते सुढे काले पट्ठवणवेलाए मरुगदिटुंतो भविस्सति ॥६११७॥ स्याबुद्धिः किमर्थ कालग्रहणं ?, अत्रोच्यते - पंचविहमसज्झायस्स जाणणट्ठाए पेहए कालं । चरिमा चउभागवसे, सियाइ भूमि ततो पेहे ॥६११८॥ पंचविहं संजमघायाइगं 'जइ कालं अघेत्तु सञ्झायं करेति तो चउलहुगा, तम्हा कालपडिलेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाते कालग्गहणभूमीनो ततो पडिलेहेयव्वा । अहवाततो उञ्चारपासवणकालभूमी य ॥६११८॥ अहियासिया तु अंतो, आसण्णे मज्झ दूर तिण्णि भवे । तिण्णेव अणहियासिय, अंतो 'छच्छच्च बाहिरतो ॥६११६॥ अंतोणिवेसणस्म तिग्णि उच्चारअषिया सियथंडिले पासण्ण-मज्झ-दूरे पडिलेहेति, प्रणधियासियपंडिल्ले वि अंतो एवं चेव लिणि पडिलेहेति, एवं अतो थंडिल्ला । बाहिं पि णिवे मस्स एवं चेव छ भवंति एत्थ अधियासियदूरत्तरे अणधियासिया ग्रासण्णतरे कायव्वा ॥६११६॥ एमेव य पासवणे, बारस चउवीसतिं तु पेहित्ता । कालस्स य तिण्णि भवे, अह सूरो अत्थमुवयाति ॥६१२०॥ पासवणे वि एतेणेव कमेणं बारस, एते सव्वे च उब्बीसं । प्रतुरियमसंभंत उपउत्तो पडिलेहित्ता पच्छा तिणि कालग्गहणथंडिले डिलेहेति । जहणणं हत्यंतरिते। "प्रह" त्ति प्रणंतर थंडिलपडिलेहजोगाणंतरमेव सूरो प्रत्थमेति, ततो प्रावस्सगं करेंति ।।६१२०॥ तस्सिमो विधी - अह पुण णिव्वाघायं, आवासंतो करेंति सव्वे वि। सडादिकहणाघाततो य पच्छा गुरू ठति ॥६१२१॥ अहमित्यनंतरे सूरत्यमणाणंतरमेव प्रावस्सगं करेंति, पुनविशेषणे दुविधमावस्सगकरणं विसेसेति. णिवाधातिम वाघातिमं च । जइ णिवाघातं तो सब्वे गुरुसहिता आवस्सयं करेंति । प्रह गुरू सड्ढेसु धम्म कहेंति तो प्रावस्सगस्स साहूहि सह कर णिज्जस्स दाधातो भवति, जम्मि वा काले तं करणिज्जं पासितस्स वाघातो भवति, ततो गुरू णिज्जधरो य पच्छा चरित्ता इयारजागाटा उस्स ठायति ।।६१२१॥ सेसा उ जहासत्ती, आपुच्छित्ताण ठंति सहाणे । सुत्तत्थसरणहेतुं, आयरिए ठितम्मि देवसियं ॥६१२२॥ १ असज्झाइयजाणणढाए कालं गेहए, - इइ संझड ! २ छच्चद्ध इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy