SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३८ सभाष्य-पूर्णिके निशीथसूत्रे [ मूत्र-१५ "'झामितसुद्धे सीताण" ति अस्य व्याख्या - सीताणे जं दड, ण तं तु मोतुं प्रणाह णिहताई। आडंबरे य रुद्दे, मादिसु हेट्टट्ठिया वारा ॥६११२॥ पुन्ववं, "सीयाणि'' त्ति सुमाणे जाणि चियगारोविष दड्डाणि ण तं तु मट्टितं असज्झायं करेति, जाणि पुण तत्य अण्णत्थ वा प्रणाहकलेवगणि पट्टिवियाणि, सण हाणि वा इंधणादिन वे 'णिय" त्तिणिक्खिया ते असज्झातियं करेंति, "पाण" ति - मातंगा तेसि भाडंबरो जक्खो हिरिमिकको वि भण्गति तस्स हेट्ठा सज्जोमतअट्ठीणि ठविजंति, एवं रुद्दघरे, मातिधरे। कालतो बारस वरिसा। खेततो हत्थसतं परिहरणिज्जा ॥६११२॥ आवासितं व बूढं, सेसे दिट्ठम्मि मग्गण विवेगो। सारीरगामपाडग, साहीउ ण णीणियं जाव ॥६११३॥ एतीए पुव्वद्धस्स इमा विभासा असिवोमाघयणेसुं, बारस अविसोहितम्मि ण करेंति । झामियबूढे कीरति, आवासितमग्गिते चेव ॥६११४॥ जं सीयाणट्ठाणं जत्थ वा असिवप्रोममताणि बहूणि छड्डियाणि । प्राघयणं ति - जत्थ वा महासंगाममता बहू, एतेसु ठाणेसु अविसोधीए कालतो बारस वरिसा, खेत्तो हत्थसतं परिहरंति सज्भाग्यं ण करतीत्यर्थः अह एते ठाणा दवग्गिमादिणा दड्ढा । उदगवाहो वा तेण बूढो, गामणयरे वा आवासंतेण अप्पगो घरट्ठाणा सोधिता । 'सेस' त्ति जं गिहीहि न सोधितं पच्छा तत्थ साधू ठिता प्रपणो वसही समतेण मगिता जं दिटुं तं विगिचित्ता प्रदिट्टे वा तिणि दिणे उग्घाड-उस्सग्गं करेता असढभावा सज्झायं करेइ ॥६१५४॥ "२सारीरगाम" पच्छद्ध इमा विभासा - डहरगामम्मि मते, ण करेंती जा ण गीणियं होइ । पुरगामे व महंते, वाडगसाही परिहरंति ॥६११५॥ "सारीरं" ति मयसरीरं तं जाव डहरमाणे ण णिप्फेडियं ताव राज्झायं ण करेंति । अह गरे महंते वा गामे तत्थ वाडगसाघीतो वा जाव ण णिप्फेडितं ताव सज्झायं परिहरति । मा लोगो निददुक्खेत्ति उड्डाहं करेज्जा :।६११५॥ चोदगाह - "साहुवसहिसमीवेण मतसरीरस्स जइ पुफवत्यादि किंचि पडति तं प्रसज्झायं ?" प्राचार्य आह णिज्जतं मोत्तुणं, परवयणे पुष्पमादिपडिसेहो । जम्हा चउप्पगारं, सारीरमओ ण वज्जेंति ॥६११६॥ मतसरीरं उभयो वसधीए हत्थसयभंतरत्थं जाव जिइ ताव तं प्रसज्झाइय, सेसा पश्वयणभणिया पुप्फाई पडिसेहेयव्वा ते असज्झाइयं न भवंति । जम्हा सारीग्मसज्झाइयं च विहं - सोणियं मंस अट्ठियं सम्म च । अग्रो तेसु सज्झामो न वज्जणिज्यो ।।६११६।। १ सा० ६१११ । २ गा० ६११३ । ३ गा० ६११३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy