________________
भाष्यगाथा ६१०४-६१११] एकोनविंशतितम उदेशकः
२३७ "परवयणं" साणमादीणि त्ति परो त्ति चोदगो, तस्स इमं वयणं, “जइ साणो पोग्गलं समुद्दिसित्ता जाव २वसहिसमीवे चिट्ठइ ताव प्रसज्झाइयं । आदिसहातो मज्जाराती"।
प्राचार्याह - ... जति फुसति तहिं तुंडं, जति वा लेच्छारिएण संचिक्खे ।
इहरा ण होति चोदग !, वंतं वा परिणतं जम्हा ॥६१०८॥
साणो भोत्तुं मंसं लेच्छारिएण तुंडेण वसहियासणेण गच्छंतो, तस्स गच्छंतस्स जइ तुडं रुहिरमादी. लित्तं खोडादिषु फुसति, तो प्रसज्झायं । अहवा-लेच्छारियतुंडो वसहि-पासण्णे चिट्ठइ तहवि प्रसज्झाइयं ।
"इहरह" त्ति - पाहारिएण हे चोदग! प्रसज्झातियं ण भवति, जम्हा तं पाहारियं वंत अवंतं पा पाहारपरिणामेन परिणयं, माहारपरिणयं च असज्झाइयं ण भवति, प्रणं परिणामतो मुत्तपुरिसादि वा ।।६१०८ तेरिच्छं गतं । इदाणि माणुस्सएं -
माणुस्सयं चतुद्धा, अढि मोत्तण सत्तमहोरत्तं ।
परियावण्णविवण्णे, सेसे तिग सत्त अटेव ॥६१०६॥ . त माणुस्सयं प्रसज्झामं चउन्विहं - चम्मं मंसं रुहिरं अटुिं च । अढेि मोतुं सेसस्स तिविधस्स इमो परिहारो-खेततो हत्थसतं, कालतो अहोरत्तं, जं पुण सरीरातो चेव वणादिसु प्रागच्छति परियावणं विवष्णं वा तं प्रसझाइयं ण भवइ । 'परियावणं' जहा रुहिरं चेव पूयपरिणामेन ठियं, विवष्णं खदिरकल्लसमाणं रसगादिगं च, सेसं असज्झा इयं भवति । अहवा- सेसं प्रगारी रिउसंभवं तिणि दिग्णा, बीयायाणे दा- जो सावो सो सत्त वा अट्ठ वा दिणे असज्झाइयं भवति ।।६१०६।। बीयायाणे कहं सत्त अट्ट वा ?, उच्यते -
रत्तुक्कडाओ इत्थी, अट्ठदिणे तेण सुक्कऽहिते ।
तिण्ह दिणाण परेणं, अणोउतं तं महारत्तं ॥६११०॥ णिसेगकाले रत्तुकडयाए इत्थियं पसवेइ तेण तस्स अट्ठ दिणा परिहरियव्वा, सुक्काधिगत्तणतो पुरिसं पसवति तेण तस्स सत्त दिणा । पुण इत्थीए तिण्हं रिउदिणाणं परेण भवति तं सरोगजोणित्थीए महारतं भवति । तस्सुस्सग्गं काउं सज्झायं करेंति । एस रुहिरे विही ॥६११०॥
जं वुत्तं अदि मोत्तूणं ति, तस्स इदाणि विधी इमो भण्णति -
दंते दिढे विगिचण, सेसट्ठी बारसेव वरिसाणि ।
झामितसुद्धे सीयाण पाणमादी य रुघरे ॥६१११॥ __ जति दंतो पडितो सो पयत्ततो गवेलिययो, जइ पिट्ठो तो हत्यसतातो परं विगिंचयब्बो । प्रह ण दिट्ठो तो उग्घाडकाउस्सर काउं गन्झ यं कति । सेसट्टितेसु जीवमुक्कदिणारंभातो हत्थसतऽभंतरट्टिते बारस वरिसे असज्झातियं ॥६०११।।
१ गा० ६१०५ । २ साधु इत्यपि पाठः । ३ गा० ६०६६ । ४ गा० ६१०६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org