________________
२३६
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१५
वज्येयव्वं । खेत्तमो सद्धि हत्था, कालतो महोरत्तं, एत्थ अहोरत्तच्छेदो। सूरुदए रद्धपक्कं मंसं असज्झाइयं ण भवति, जत्थ असज्झाइयं पडितं तेण पदेसेण उदगवाहो 'वूढो, तम्मि पोरिसिकाले अपुण्णे विसुद्ध प्राघायणं ण सुज्झति । "२महाकाए" त्ति अस्य व्याख्या - महकाए पच्छदं, मूसगादी महाकायो स बिरालादिणा हतो, जति तं अभिष्णं चेव गिलि पेत्तुं का सहीए हत्थाणं बाहिं गच्छति तो के इ पायरियाऽसज्झायं णेच्छति, थितपक्खो पुण प्रसज्झाइयं चेव ॥६१.३॥ ठियपक्खो पलाए सुज्झति, अस्य व्याख्या --
मूसादि महाकायं, मज्जारादी हताऽऽधयण केती।
अविभिण्णे गेण्हेतुं, पढंति एगे जति पलाति ॥६१०४॥ गतार्था तिरियं च असज्झायाधिकार एवं इमं भण्णति
अंतो बहिं च भिण्णं, अंडय बिंदू तहा विधाता य।
रायपह वह सुद्ध, परवयणं साणमादीणि ॥६१०५॥ अंतो बहिं च भिण्णं अंडयं ति अस्य व्याख्या -
अंडयमुज्झिय कप्पे, ण य भूमि खणंति इहरहा तिणि ।
सज्झाइयप्पमाणं, मच्छियपादो जहिं वुहु ॥६१०६॥ साघुवसधीतो सट्ठोहत्थाणं अंतो भिणे अंडए असज्झ'यं, बाहिभिणो ण भवति। अहवा- साहुवसहीए अंतो बाहिं वा अंडयं भिन्न ति वा उज्झियं ति वा एगहूँ,तं च कप्पे वा उज्झितं भूमीए वा, जति कप्पे तो तं कप्पं सट्ठीए हत्थाणं बाहि जेउं धोवति ततो सुद्धं । अह भूमीए भिष्णं तो भूमीए खणित्तु ण छड्डिज्जति, ण सुज्झतीत्यर्थः । इहरह त्ति तत्थत्थे सढेि हत्था तिणि य पोरिसीअो परिहरिज्जति ।
इदाणि "बिंदु' त्ति प्रसज्झा इयम्स किं बिदुप्पमाणमेतेण हीण अधिकतरेण वा असज्झायो भवति ? त्ति पुच्छा।
उच्यते - मच्छिताए पादो नहिं बुडुति तं असज्झाइयप्पमाणं ॥६१०६।। इदाणि "६वियाय" त्ति - - अजरायु तिण्णि पोरिसि, जराउगाणं जरे चुते तिण्णि ।
रायपह बिंदु गलिते, कप्पति अण्णत्ध पुण बूढे ॥६१०७॥ जरा जेसि ण भवति ताणं पसूताणं वग्गुलिमादियाणं तासि पमूइकालो प्रारम्भ तिणि पोरिसीमो असम्झातो मोत्तं अहोरत्तछेदं पासण्णपसूयाएवि अहोरत्तच्छेदेण सुज्झति । गोमादिजरायुजाणं पुण जाव जरं लंबति ताव असज्झाइयं, जरे चुते तिणि । जाहे जर पडितं ततो पडणकालातो प्रारब्भ तिण्णि पहरा परिहरिज्जति । “रायपह चूढमुद्ध" त्ति अस्य व्याख्या - "रायपह बिंदु' पच्छद्धं, साधूवसहीए प्रासणोण गच्छमाणस्म तिरियंचस्स जइ रहिरबिंदू गलिता ते जइ रायपहंतरिता तो सुद्धो, प्रह रायपहे चेव बिंदू -गलिना तहावि कप्पति सज्झा प्रो काउं । प्रह प्रणम्मि पहे अगत्थ वा पडितं तं जइ उदगवुड्डिवाहेण वाहरियं तो मुद्ध, पण ति विशेषार्थ प्रदर्शने, पन्नीवगेगा वा दड्ड सुज्झति ॥६१०७।।
१ गा० .. १०२ । २ गा.१०२ । : जहि न बुडु (प्रा०नि०) । ४ गा० ६१०५। ५ गा० ६१०५ । ६ गा०६१०५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org: