SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६.६६-६१०३ ] एकोनविंशतितम उद्देशकः २३५ एत्थ माणुसंताव चिट्ठउ, तेरिच्छं ताव भणाभि-त तिविघं मच्छादिया जलज, गवादियाण थलज, मयूरादियाण खहचरं । एतेसि एककेक्कं दन्वादि चउव्विहं ॥६०६६।। एक्केक्कस्स वा दव्वादियो इमो चउहा परिहारो - पंचेंदियाण दव्वे, खेत्ते सहिहत्थ पोग्गलाइण्णं । तिकुरत्थ महंतेगा, णगरे बाहिं तु गामस्स ॥६१००॥ दठवतो पंचेंदियाण रुहिरादि दव्वं असञ्झाइयं । खेत्तो सट्ठिहत्थमंतरे असज्झाइयं, परतो ण भवति । अहवा-खेत्ततो पोग्गलाइण्णं पोग्गलं मंसं तेण सव्वं पाकिणं व्याप्तं तस्सिमो परिहारो, तिहिं कुरत्याहिं अंतरियं सुज्झति, आरतो ण सुज्झति । महंतरत्याए एक्काए बि अंतरियं सुज्झति, अणंतरियं दूरट्टितं ण सुज्झति । महंतरत्था रायमग्गो जेण राया बलसमग्गो गच्छति देवजाणरहो वा विविधा संवहणा गच्छति, सेसा कुरत्था । एसा णगरविधी।। गामस्स णियमा बाहिं, एत्थ गामो अविसुद्धणेगमणयदरिसणेण सीमापज्जतो, परग्गामसीमाए सुज्झतीत्यर्थः ॥६१००॥ काले तिपोरिसऽट्ठव, भावे सुत्तं तु नंदिमादीयं । सोणिय मंसं चम्म, अट्ठीणि य होंति चत्तारि ॥६१०१॥ तिरियं च असल्झाइयं संभवकालातो जाव ततिय पोरिसी ताव प्रसज्झाइयं, परतो सुज्झइ । अहवा अट्ठजामा प्रसज्झाइयं, ते जत्थ घायणं तत्थ भवति ।। ___ भावतो पुण परिहरंति सुत्तं, तं च णंदिमणुप्रोगदारं तंदुलक्यालियं चंदगवेझगं पोरिसीमंडलमादी । अहवा - “२चउद्धा उ" ति - प्रसज्झाइतं. चउम्विहं, मंसं सोणियं चम्म पट्टिं च ।।६१०१।। मंस-सोणिउक्खित्तमंसे इमा विधी -- अंतो बहिं च धोतं, सट्ठी हत्थाण पोरिसी तिण्णि । महकाये अहोरत्तं, रद्ध वृढे य सुद्धंतु ॥६१०२॥ माधुवसही सदीहत्थाणं अंतो बहिं च धोवति । भंगदर्शनमेतत् - अंतो धोतं अतो पक्क, अंतो धोतं बाहिं पक्कं, बाहिं धोतं वा अंतो पक्कं । अंतग्गहणायो पढमबितिया भंगा, बहिरगहणातो ततियभंगो, एतेम् तिसु वि असज्झायं । जम्मि पदेसे धोतं पाणेउ वा रदं सो पदेसो सट्टीए हत्येहि परिहरियव्वो। कालतो तिणि पोरिसीमो॥६१०२॥ बहिधोतरद्ध सुद्धो, अंतो धोयम्मि अवयवा होति । महाकाए बिरालादी, अविभिण्णं के इच्छति ॥६१०३॥ एस च उत्थो भंगो । एरिसं जति सट्ठीए हत्याणं अब्भंतरे प्राणियं तहावि तं असझाय ' भवति, पढम-बितियभगेसु अंतो धोवित्तु णोए रद्धे वा तम्मि धोताणे अवयवा पडंति तेण प्रसज्झाए । ननियभग बहि धोवित्त अंतो व जीए मंसमेव असज्झाइयं ति । तं च उक्खिनमसं प्राइणपोग्गल न भवइ । ज काकसाशादीदि प्रणिवारयविपकिण्णं णिज्जति तं आतिभापोग्गलं भाणियव्वं । महाकानो पचिदिनो जयनान प्रयायण २ गा०६०६६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy