SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्रे [ सूत्र-२२ आयरियपारिभासी इमोडहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धी य । अवि यऽप्पलाभलद्धी, सीसो परिभवति आयरियं ॥६२१०॥ इमे उहरादिपदभावेसु जुत्तं पायरियं कोइ प्रायबद्धो सूयाए असूयाए वा भणति । तत्य मूया परभावं भत्तववदेसेण भणंति-जहा अज्ज वि डहरा अम्हे, के पायरियत्तस्स जोग्गा ? असूया परं होणभावजुत्तं फुडमेव भणति । जहा को वि वयपरिणतो नि पक्कबुद्धी डहरं गुरु भणाति-अज्ज वि तुमं थणदुदगंधियमुहो रुवंतो भत्तं मगसि, केरिसमायरियत्तं ते ? एवं उत्तमकुलो हीणाहियकुलं, मेहावी मंदमेहं, ईसरो पब्वतिम्रो दरिद्दपव्वतिय, बुद्धिसंपण्णो मंदबुद्धि, लद्धिसंपणो मंदलद्धि । दारं ॥६२१०॥ इदाणि 'वामावट्टो एहि भणितो त्ति वच्चति, वच्चसु भणिो त्ति तो समुल्लियति । ___ जं जह भणितो तं तह, अकरेंतो वामवट्टो उ ॥६२११॥ वाम विवति त्ति वामवट्टो, विवरीयकारीत्यर्थः । दारं ॥६२११॥ इदाणि पिसुणो पीतीसुण्णो पिसुणो, गुरुगादि चउण्ह जाव लहुओ य । अहवा संतासंते, लहुओ लहुगा गिहं गुरुगा ॥६२१२॥ अलिएतरागि अक्खते पीतिसुण्णं करेति ति पिसुणो, प्रीतिविच्छेदं करेतीत्यर्थः । तत्य जइ प्रायरिपो पिसुणतं करेइ तो चउगुरु, उवज्झायस्स चउलहुँ, भिक्खुस्स मासगुरु, खुड्डुस्स मासलहूं। अहवासामण्णतो जति संजतो संजएसु पिसुणतं करेड तत्थ संतेण करेंतस्स मासलहुं, असंतेग चउलहुगा । मह संजतो गिहत्थेसु पिसुणतं करेइ एते चेव पच्छित्ता गुरुगा भाणियव्वा, मासग्ररु संते, असंते :: ॥१२१२॥ अहवा- इमे अपात्रा अप्राप्ताश्च इहं भणति, किंचि अश्वत्तस्स वि एत्येव भणति श्रादीअदिट्ठभावे, अकडसमायारिए तरुणधम्मे । गव्वित पइण्ण णिण्हयि, छेदसुते वज्जिते अत्थं ॥६२१३॥ ""प्रादीप्रदिट्ठभाव" त्ति अस्य व्याख्या आवासगमादीया, सूयकडा जाव आदिमा भावा । ते जेण होतऽदिट्ठा, अदिवभावो भवति एसो ॥६२१४॥ कंध्या ."अकडसामायारि" त्ति अस्य व्याख्या - दुविहा सामायारी, उवसंपद मंडली य वोधव्वा । अणलोइतम्मि गुरुगा, मंडलिसामायारिं अओ वोच्छं ॥६२१॥ १ गा० ६१६७ । २ गा० ६१६७ । ३ गा० ६१६७ । ४ गा० ६२०७ । ५ गा० ६२१३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy