SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६०८८-६०६५ ] एकोनविंशतितम उद्देशकः २३३ सम्भावनो ति अणुदिते सूरिए, मज्झण्हे. अंथमाणे, भड्डरतेय - एयासु धउसु सज्झायं ण करेंति । दोसा पुखुत्ता । चउण्हं महामहेसु चउसु पाडिवएसु सज्झायं ण करेंति पुव्युत्तं, एवं अण्णं पि जत्तियं जाणंति "ज" ति महं जाणेज्जा । "जहि" ति गामणगरादिसु तं पि तत्य वज्जेज । सुगिम्हगो पुण सम्वत्थ णियमा भवइ । एत्य प्रणागाढजोग णियमा णिक्खिवंति । मागाढं ण णिक्खिवंति णपढंति पुण ॥६०६१॥ चंदिम-सूरिमग त्ति अस्य व्याख्या - उक्कोसेण दुवालस, अट्ठ जहण्णेण पोरिसी चंदे । सूरो जहण्ण बारस, पोरिसि उक्कोस दो अट्टा ॥६०६२॥ चंदोदयकाले चेव गहिरो, संदूसियरातीए चउरो, अण्णं न अहोरत्तं एवं दुवालस । अहवा - उपाय गहणे सवरातीयं गहणं सगहो चेव णिध्वुडो, संदूसियरातीए चउरो, अण्णं च अहोरत्तं एवं बारस । अहवा - भजाणया सभच्छण्णे संकाते ण नजति किं वेलं गणं ?, परिहरिता राती पभाए दिटुं सग्गहो निव्वुडो, अण्णं च अहोरत्तं, एवं दुवालस । एवं चंदस्त सूरस्स भत्थमग्गहणे साहनिन्वुडो उवहयरात्तीए चउरो, प्रणां च महोरत्तं परिहरति, एवं बारस । प्रह उदेंतो गहितो तो संदूसियमहोरत्तस्स अट्ठ, अण्णं च महोरत्तं परिहरंति एवं सोलस । अहवा - उदयवेलागहिरो उत्पादियगहणे सव्वदिणे गहणं होउं सग्गहो चेव णिव्युडो संदूसियग्रहोरत्तस्स अट्ट, मणं च अहोरत्तं एवं सोलस । अहवा - अभच्छण्णे ण णज्जति किं वेलं होहिति गहणं, दिवसतो संकाए ण पढियं, प्रत्थमणवेलाए दिटुं गहणं साहो णिज्युडोसदूसियस्स अट्ट, अण्णं च अहोरत्तं, एवं सोलस ॥६०६२॥ सग्गहणिव्वुड एवं, सूरादी जेण होतऽहोरला । आइण्णं दिणमुक्के, सोचिय दिवसो य रादी य ॥६०६३॥ सम्गहणिन्वुडे तं अहोरतं उवहतं । कहं ? उच्यते "सूरादी जेण प्रहोरत्ता," सूरुदयकालाप्रो जेण अहोरत्तस्स प्रादी भवति तं परिहरितुं संदूसितं अण्णं पि अहोरत्तं परिहरियध्वं । इमं पुण आदिण्णं चंदो गहितो रातीए व मुक्को, तीसे चेव राईए सेसं चेव वजणिज्ज, जम्हा प्रागामिसूरुदए ग्रहोरत्तसमत्ती। सूरस्स वि दिया गहितो दिया चेव मुक्को, तस्सेव दिवसस्स सेसं राती य वज्जणिज्जा। अहवा-सग्गहगिव्वुडे विधी भणितो। ततो सीसो पुच्छति - "कहं चंदे दुवालस, सूरे सोलस जामा ?" प्राचार्याह - "सूराती जेण होंति अहोरत्ता", चंदस्स णियमा प्रहोरत्तद्ध गते गहणसंभवो अणां च अहोरक्तं एवं दुवालस, सूरस्स पुणो अहोरत्तातीए संदूसियमहोरत्तं परिहरिगं, अन्नं पि अहोरत्तं परिहरिव्वं एवं सोलस ॥६०६३।। सादेव्वेत्ति गतं ! । इदाणिं वुग्गहे त्ति दारं - वुग्गहडंडियमादी, संखोमे डंडिए व कालगते । अणरायए व सभए, जच्चिर णिदोच्चऽहोरत्तं ॥६०६४॥ “बुगाहडंडियमादि" ति अस्य व्याख्या -- सेणाहिव भोइ महयर, पुंसित्थीणं च मल्लजुद्ध वा । लोहादि-भंडणे वा, गुज्झमुडाहमचियत्तं ॥६०६५।। १ गा० ६०६१ । २ गा० ६०६१ । ३ गा० ६००० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy