SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २३२ साध्य चूणिके निशीथसूत्रे . [ सूत्र-१५ जइ पुण चेत्तसुद्धपक्खदसमीए प्रवरण्हे जोगं णिक्खिवंति दसमीभो परेण जाव पुणिमाए एत्यंतरे तिणि दिगा उवरुवरि प्रचित्तरउग्घाडावणं काउस्सग्ग करेति, तेरसिमादिसु वा तिसु दिणेसु तो साभाविके पडते वि सज्झायं संवत्सरं करेंति, ग्रह तं उस्सग्गं ण करेंति तो साभाविगे वि पडते सज्झायं ण करेंति ।।६०८७॥ उप्पाय त्ति गय। इदाणि "'सादेव्वे" त्ति - स दिव्वेण सादिव्वं दिव्वकृतमित्यर्थः । गंधव्व दिसा विज्जुग, गज्जिते जूव जक्ख श्रालित्ते । एक्केक्कपोरिसी गज्जियं तु दो पोरिसी हणति ॥६०८८॥ गंधवणगरविउवणं दिसाडाहकरणं विजुम्भवणं सक्कापडणं गज्जियकरणं जूवगो वक्खमाणो जपखालितं जक्खदित्तं मागासे भवति, तत्थ गंधवणगरं जक्खदित्तं च एते णियमा दिव्वकया, सेसा भ्यणिज्जा, जतो फुडं ण णज्जति । तेण तेसि परिहारो। एते गंववादिया सबे एक्कं पोरिसिं उवहणति, गज्जियं तु पोरिसिं दुर्ग हणइ ॥६०८८॥ दिसिदाहो छिण्णमूलो, उक्क सरेहा पगासजुत्ता वा । संझा छेदावरणो, तु जूवश्रो सुक्के दिण तिण्णि ॥६०८६॥ अन्यतमदिगंतरविभागे महाणगरप्रदीप्तमिवोद्योतः किन्तु उवरि प्रकाशमधस्तादंधकार ईहा छिष्णमूला दिग्दाहाः । उक्कालक्खणं सदेहवणं रेहं करती जा पडइ सा उक्का, रेहविरहिता वा उज्जोयं करेंती पडति सा वि उक्का । "जूवगो" त्ति संझप्पभा य चंदप्पभा जेण जुगवं भवति तेण जूवगो, सा य सझप्पमा चंदप्पभावरिया फिट्टती ण णज्जति सुक्कपक्खपडिवयादिसु दिणेसु. संझोच्छेदे ग भणजमाणे कालवेलं ण मुणंति, प्रतो तिणि दिणे पातोसियं कालं ण गेष्हंति, तेसु तिसुवि दिणेसु पादोसियसुत्तपोरिसिं ण करेंति ॥६०८६॥ केसि चि होतऽमोहा, उ जूयो ताव होंति आइण्णा । जेसि तु प्रणाइण्णा, 'तेसिं दो पोरिसी हणति ॥६०६०॥ . जगस्स सुभासुभमत्थणिमित्तुप्पादो पवितधो प्रादिच्चकिरणविकारजणिपो आइच्चमुदयत्यमे प्रायंवो किण्ह सामो वा सगडुद्धिसंठितो डंडा अ मोह ति एस जूवगो, सेसं कंध्य ॥६०६०।। किं चान्यत् - चंदिमसूरुवरागे, णिग्याए गुंजिते अहोरत्तं । संझाचतुपाडिवए, जं जहि सुगिम्हए नियमा ॥६०६१।। चंदसूरुवरागो गहणं भण्णति, एवं वक्खमाणं साभ्रे निरभ्र वा व्यंतरकृतो महाजितसमो ध्वनिनिर्धातः, तस्सेव विकारो गुंजमानो महाध्वनिः, गंजितं सामण्णतो, एतेसु चउसु वि अहोरतं सज्झामो ण. कीरइ । णिग्या गुंजितेसु विसेसो-दितियदिणे जाव सा वेला विज्जति, णो अहोरत्तछेदेण छिज्जति, जहा अण्णेसु प्रसज्झाईएसु ॥६०६१॥ १ गा० ६०७५ । २ तेसि किर पोरिसी तिनि । (प्रा० नि०)। ३ प्राताम्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy