SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६०८०-६०८७] एकोनविंशतितम उद्देशकः २३१ कार पडति तच्चिरं परिहारो। "भव्वं" ति-भावतो "ठाणभासादि" ति-काउस्सग्गं ण करेंति, ण य भासंति । प्रादिसद्दामो गमणागमगं पडिलेहणसज्झायादि ण करेंति । “मोत्तुं उस्सास उम्मेस" मोत्तुं ति जो पडिसिझति उस्सासादिया प्रशक्यत्वात् जीवितव्याघातकत्वाच्च, दोषा क्रिया सर्वा निषिद्धयते। एस उस्सग्गपरिहारो। प्रातिण्णं पुण सच्चित्तरए तिणि भिण्णवासे तिणि पंच सत्त, प्रतो परं समझायादि ण करेंति। अन्न भणंति - बुब्बुयावरिसे महोरत्तं, तवज्जे दो महोरत्ता, फुसियवरिसे सत्त, प्रतो परं पाउनकायभाविते सव्वचेट्ठा णिरुज्झति ॥६०५३।। जासत्ताणाऽऽवरिया, णिक्कारणे ठंति कज्जे जतणाए । हत्यऽच्छिंगुलिसण्णा, 'पोत्तोवरिया व भासंति ॥६०८४॥ णिक्कारणे वा सकप्पकंबलीए पाउया २णिहुया सव्वन्भतरे चिटुंति, अवस्सकायव्वे वा कज्जे वत्तव्वे वा इमा जतणा हत्येण भूमादिप्रच्छिविकारेण वा अंगुलीए वा सणेति - 'इमं करेहि, मा वा करेहि" त्ति । अहवा-एवं णावगच्छति मुहपोत्तिय अंतरिया जयणाए भासंति. गिलाणादिकज्जेसु वा सकप्पपाउमा गच्छति ॥६०८४।। संजमघाति त्ति गत्तं । इदाणिं - "3उप्पाए" ति दारं - अब्भादिविकारवत् विश्रसा परिणामतो उत्पातो पांसुमादी भवति । पंसू य मंस रुहिरे, केस-सिल-बुद्धि तह रघुग्घाए । मंसरुहिरऽहोरत्तं, अवसेसे जच्चिरं सुत्तं ॥६०८५॥ पंसुवरिसं मंसरिसं रुधिरवरिसं, केसत्ति-वालवरिसं, करगादि वा सिलारिस, रयुग्घायपयडणं च । तेसिं इमो परिहारो-- मंसरुहिर अहोरत्तं सज्झामो ण कीरइ, प्रवसेसा पंसुमादिया जचिरं-कालं पडंति तत्तियं कालं सुत्तं णंदिमादियं ण पढंति ॥६०८५॥ पंसुरउग्घातणे इमं वक्खाणं - पंस अचित्तरयो रयुग्धातो धूलिपडणसव्वत्तो। तत्थ सवाए णिवायए य सुत्तं परिहरंति ॥६०८६॥ घूमागारो प्रापंडुरो रयो अचित्तो य पंसू भण्णइ, महास्कन्धावारगमनसमुद्धता इव विश्रसापरिणामतो समंता रेणुफ्तनं रयुग्घातो भण्णइ, अहवा - एस रमो, उग्धातो पुण पंसुरता भण्णति, एतेसु बातसहितेसु प्रसहितेसु वा सुत्तपोरिसिं ण करेंति ।।३०८६।। किं चान्यत् - साभावित तिण्णि दिणा, सुगिम्हते निक्खिवंति जति जोग्गं । तो तम्मि पडते वी, कुणंति संवच्छरज्झायं ॥६०८७॥ एते पंसुरयुग्धाता साभाविगा हवेज्ज, असाभाविका वा । तत्थ असाभाविगः जे णिग्यायभूमिकंप चंदोपरागादिदिवसहिता, एरिसेसु असाभाविगेसु कते वि उस्सग्गे ण करेंति सज्झायं । “सुगिम्हए" त्ति १ पोत्तेतरिया इति चूणि । २ निर्व्यापाराः । ३ मा० ६०७३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy