SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३० सभाष्य-चूणिके निशीथसूत्रे [ मूग-१५ पंचविहसज्झायस्स किं कह परिहरियव्वमिति तप्पसाहगो इमो दिटुंतो - दुग्गादि तोसियणियो, पंचण्ह देति इच्छियपयारं । गहिए य देति मोल्लं, जणस्स आहारवत्थादी ॥६०८०॥ एगस्स रण्णो पच पुरिसा, ते बहुसमरलद्धविजया। अण्णया तेहिं अच्चंतविसमं दुग्गं गहितं । तेसिं तुटो राया। इच्छियं णगरे पयारं देति, जं ते किंचि असणादिगं वत्थादिगं वा जणस्स गेण्हति तस्स वेणइयं (वेयणियं) सव्वं राया पयच्छति ॥६०८०॥ एगेण तोसिततरो, गिहमगिहे तस्स सव्वहिं पयारो। रत्थादीसु चउण्ह, एवं परमं तु सव्वत्थ ॥६०८१॥ तेसिं पंचण्हं पुरिसाणं एक्केणं राया तोसिततरो, तस्स गिहाण रत्थासु सम्वत्य इच्छियपयारं पयच्छति । चउण्हं रच्छासु चेव इच्छियपयारं पयच्छइ । जो एते दिण्णप्पयारे प्रासाएन तस्स राया डंडं करेति । एस दिटुंतो। इमो उवसंघारो- जहा पंच पुरिसा तहा पंचविहमसज्झायं, जहा सो एगो अमरहिततरो पुरिसो एवं पढमं संजमोवपातित सव्वहा णासतिज्जति, तम्मि वट्टमाणे ण सज्झामो ण पडिलेहणादिका काइ चिट्ठा कोरइ, इतरेसु चउसु प्रसज्म इएसु जहा ते चउरो पुरिसा रच्छासु चेव प्रणासायणिज्जा तहा तेसु सज्झायो चेव ण कोरइ, सेसा सवा चिट्ठा कीरइ, प्रावस्मगादिउकालियं पहिज्जति ॥६०८।। महियादितिविहस्स संजमोवघातिस्स इमं वक्खाण - महिया तु गब्भमासे, सच्चित्तरयो तु ईसिआयंबो । वासे तिण्णि पंगारा, बुब्बुय तव्वज्ज फुसिता य ॥६०८२॥ महियत्ति धूमिया, सा य कत्तियमन्गसिरादिसु गम्भमासेसु भवति, सा य पडण पमकालं चेव सुहुमतणमो सव्वं प्राउक्कायभावितं करेति, तत्थ तत्कालसमयं चेव सम्बचेट्ठा णिरुज्झति । ववहारसचित्तो पुढविकामो मारण्णो वा उदो प्रागतो सचित्त रो भन्नति, तस्स लक्खणं-वण्णतो ईसि प्रायंबो दिसंतरेस दीसति, सोवि गिरंतरपारण तिण्हं दिणाणं परतो सव्वं पुढविकायभावितं करेति, तत्पाताशंकासंभवश्च । भिन्नवासं तिविहं - बुब्बुयाइ, जत्य वासे पडमाणे उदगबुब्बुया भवंति तं बुब्बुयत्ररिसं, तेहिं वज्जितं तब्बज्जियं । सुहुमफूसारेहिं पडमाणेहिं फुसियं वरिसं, एतेसु जहासंखं तिमि-पंच-सत्तदिणपरमो सव्वं प्राउकायभावियं भव॥६०८२।। संजमघायस्स सव्वभेदाणं इमो उविहो परिहारो - "२दव्वे खेत्ते" पच्छद्ध अस्य व्याख्या दवे तं चिय दव्वं, खेत्ते जहि पडति जन्चिरं कालं । ठाणभासादिभावे, मोत्तुं उस्सास उम्मेसं ॥६०८३॥ दव्वतो तं चेव दव्वं ति महिया सचित्तरयो भिन्नवासं च परिहरिज्जति । " 3जहियं व" ति -- जहिं खेते महियादी पडंति तेहिं चेव परिहरिज्जति । 'जच्चिरं" ति - पडणकालातो प्रारभ जच्चिर १ गा०६०७६ । २ गा०६०७६। ३ गा०६०७६ । ४ गा०६०७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy