________________
माध्यगाथा ६०७१-६०७६]
एकोनविंशतितम उद्देशकः
२२९
प्रायसमुत्थं चिट्ठउ ताव उरि भणिहिति प्रणंतरसुत्ते, जं परसमुत्पं तं इमं पंचविहं ॥६०७४॥
संजमघाउप्पाते, सा दिव्वे बुग्गहे य सारीरे।
घोसणयमेच्छरणो, कोइ छलिश्रो पमाएणं ॥६०७५॥ एयम्मि पंचविहे असम्झाइए जो सन्झायं करेति तस्सिमा मायसंजमविराहणा । दिटुंतो-घोसणय मेच्छरण्णो त्ति ॥६०७५।। अस्य व्याख्या -
मेच्छभयघोसणणिवे, हियसेसा ते तु डंडिया रण्णा ।
एवं दुहश्रो डंडो, सुर पच्छित्ते इह परे य ॥६०७६॥ खिइपतिट्ठितं णगरं, जियसत्तू राया । तेण सविसए घोसावितं जहा - मेच्छो राया प्रागच्छति, तं गामणगराणि मोतु समासण्णे दुग्गेसु ठायह, मा विणस्सिहिह । जेठिया रण्णो वयणेण दुग्गादिसु ते ण विणट्ठा । जे पुण न ठिता ते मेच्छेसु विलुत्ता, ते पुण रण्णा आणाभंगो मम को त्ति जं किंचि हियसेस पि तं पि डंडिता। एवं असज्झाइए सज्झायं करेंतस्स दुहतो डंडो इह भवे "सुर" ति देवताए छलिजति, परभवं पडुच्च णाणादिविराहणा पच्छित्तं च ॥६०७६॥ इमो दिटुंतोवणो -
राया इव तित्थकरो, जाणवता साधु घोसणं सुत्तं ।
मेच्छो य असज्झाओ, रतणधणाईच गाणादी॥६०७७॥ जह राया तहा तित्थकरो, जहा जणपदजणा तहा साधू, जहा माघोसणं तहा सुतपोरिसिकरणं, जारिसा मेच्छा तारिसा प्रसग्झाया, जहा रयणघणावहारो तहा जाणदंसणचरणविणासो। तं पि सव्वं उवसंधारेयध्वं ।।६०७७॥ "कोति छलियो, पमादेणं" ति अस्य विभासा
थोवाऽवसेसपोरिसि, अज्झयणं वा वि जो कुणति सोचा ।
णाणादिसारहीणस्स तस्स छलणा तु संसारे ॥६०७८॥ सज्झातं करेंतस्स योवावसेसगो उद्देसगो प्रज्झयणं वा, तो पोरिसी पागय त्ति सुता, अहवा - प्रसज्झाइयं कालवेला वा सोच्चा वि जो भाउट्टियाए सज्झायं करोति सो गाणादिसारहीणो भवति । प्रणायारत्यो य देवयाए छलिज्जति, संसारे य दीहकालं परियट्टेति, पमादेण वि कारेंतो छलिज्जति चेव, दुक्खं संसारे प्रणुभवति ॥६०७८।। जं तं संजमोवघाति तं इमं तिविहं -
महिया य भिण्णवासे, सचित्तरजो य संजमे तिविहे । दव्वे खेते काले, जहियं वा जचिरं भव्वं ॥६०७६॥
१गा०६०७५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org