SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२८ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र-१५ चाउकालं सज्झायं अकरेंतस्स इमे दोसा। पुन्वगहितं च नासति, अपुव्वगहणं को सि विकहाहि । दिवस-निसि-आदि-चरिमासु चतुसु सेसासु भइयव्वं ॥६०७१।। मुत्तत्थे मोत्तुं देस-भन्न-राय-इत्थिकहादिसु पमत्तो अच्छति प्रगुणेतस्स पुम्वगहितं णासति, विकहापमत्तस्स य अपुव्वं गहणं पत्थि, तम्हा णो विकहासु रमेज्जा। ___ दिवसस्स पढमचरिमासु णिसीए य पढमचरिमासु य-एयासु च उसु वि कालियसुयस्स गहणं गुणणं च करेज्ज । सेसासु त्ति दिवसस्स बितियाए उक्का लियसुयस्स गहणं करेति प्रत्यं वा सुणेति, एसा चेव भयणा । ततियाए वा भिक्खं हिंडइ, अह ण हिंडति तो उक्कालियं पढति, पुबगहियमुक्कालियं वा गुणेति, प्रत्यं वा सुणेइ । णिसिस्स बिइयाए एसा चेव भयणा सुवइ वा । णिसिस्स ततियाए णिहाविमोक्खं करेइ, उक्कालियं गेहति गुणेति वा, कालियं वा सुत्तमत्थं दा करेति । एवं सेसासु मयणा भावेयव्वा ॥६०७१।। चाउकालियसज्झायस्स वा अकरणे इमे कारणा असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे। अद्धाण रोहए वा, कालं च पडुच्च नो कुज्जा ॥६०७२॥ अस्य व्याख्या - सज्झायवज्जमसिवे, रायदुद्रु भय रोहग असुद्ध। इतरमवि रोहमसिवे, भइतं इतरे अलं भयसु ॥६०७३।। __"सज्झायवज्जमसिवे" त्ति - लोगे असिवं वा साधू अप्पणा वा गहितो तत्थ सज्झायं ण पदुति मावस्सगादि उक्कालियं करेंति । रायदुढे बोहिगभए य तुहिक्का मच्छंति, मा णज्जिहामो, तत्य कालिगमुक्कालिगं वा ण करेंति । अहवा - "रायदुटे भय" त्ति-णिव्विसया भत्तपाणे पडिसेहे य ण करेंति सज्झायं । उवकरण (सरीर) हरे दुविधभेरवे य ण करेंति, मा णज्जीहामो ति । रोधगै असुढे काले वा ग करेंति । इयरमवि प्रावस्सगादि उक्कालियं, जत्य रोधगे प्रचियत्तं प्रसिवेण य गहिया तत्थ तं पि ण करति । इयरे त्ति - प्रोमोदरिया तत्व भयणा - जइ वितियजामादिसु वेलासु ण करेंति सज्झायं, मह ण फम्बंति पच्चूसियवेलातो मादिच्चोदयात्रो प्रारद्धा ताय हिंडंति जाव प्रवरण्हो त्ति । गेलण्णट्ठाणेसु 'प्रलं भयसु" त्तिजइ गिलाणो सत्तो प्रद्धाणिगेण वा न खिण्णो तो करेंति, मह असत्ता तो ण करेंति । अहवा - गिलाणपडियरगा वा ण करेंति, कालं वा पडुछ णो कुज्जति । प्रसुद्ध वा काले ण करेंति । प्रणुपेहा सव्वत्य अविरुद्धा ॥६०७३॥ जे भिक्खू असज्झाइए सज्झायं करेइ, करेंतं वा सातिज्जति ॥सू०॥१५॥ चम्मि जम्मि कारणे साझामो ण कीरति तं सव्वं प्रसज्झाइयं, तं च बहुविहं वक्खमाणं, तस्थ जो करेइ तस्स चटलहुं प्राणामंगो प्रणवत्या मिच्छतं पायसं जमविराहणा य ।। ___ तस्सिमे भेदा - असज्झायं च दुविहं, आतसमुत्थं च परसमुन्थं च । जं तत्थ परसमुत्थं, तं पंचविहं तु नायव्वं ॥६०७४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy