________________
भाष्यगाथा ६०६१-६०१०] एकोनविंशतितम उद्देशक:
२२७ बतो दिवसातो महामहो पवत्तति ततो दिवसातो प्रारभ जाव अंतदिवसो ताव सज्झातो ण कायव्यो । एएसि व पुणिमाणं अणंतरं जे बहुलपडिवगा चउरो तेवि वज्जेयन्वा ॥६०६५॥ पडिसिद्धकाले करेंतस्स इमे दोसा -
अन्नतरपमादजुत्तं, छलेज्ज अप्पिडिप्रोण पुण जुत्तं ।
अद्धोदहिद्विती पुण, छलेज्ज जयणोवउत्तं पि ॥६०६६॥ सरागसंजतो सरागतणतो इंदियविसयादि अण्णतरे पमादजुत्तो हवेज्ज, विसेसतो महामहेसु तं पमायजुनं पडिणीयदेवता अप्पिढिया खित्तादि छलणं करेग्ज: जयणाजुत्तं पुण साहुं जो अप्पिड्ढितो देवो पद्धोदधीमो ऊण टिइत्ति सो ण सक्केति छलेउ - अद्धसागरोवमठितितो पुण जयणाजुत्तं पि छलेति, अत्यि से सामत्थं, तं पि पुव्ववेरसंबंधसरणतो कोति छलेज्ज ॥६०६६।। चोदगाह - "बारसविहम्मिवि तवे, सभिंतर बाहिरे कुसलदिटे।
ण वि अत्थि ण वि य होही, सज्झायसमो तवोकम्म ॥" कि महेसु संझासु वा पडिसिज्झति ?, आचार्याह -
कामं सुअोवोगो, तवोवहाणं अणुत्तरं भणितं ।
पडिसेहितम्मि काले, तहावि खलु कम्मबंधाय ॥६०६७।। दिटुं महेसु सज्झायस्स पडिसेहकारणं । पाडिवएसु किं पडिसिज्झइ ?, उच्यते -
छणियाऽवसेसएणं, पाडिवएसु वि छणाऽणुसज्जति ।
महवाउलत्तणेणं, असारिताणं च सम्माणो ॥६०६८॥ छणस्स उवसाहियं जं मज्जपाणादिगं तं सव्वं णोवभुत्तं, त पडिवयासु उवभुति, प्रतो पडिवतासु विछणो अणसज्जति । अण्णं च महदिणेसु वाउलत्तणतो जे य मित्तादि ण सारिता ते पडिवयास संभारिज्जति ... त्ति छणो वट्टति, तेसु वि ते चेव दोसा, तम्हा तेसु वि णो करेज्जा ॥६०६८।।
बितियागाढे सागारियादि कालगत असति वोच्छेदे ।
एतेहि कारणेहिं, जयणाए कप्पती कातुं ॥६०६६॥ कंठ्या जे भिक्खू पोरिसिं सज्मायं उवाइणावेइ उवाइणावेंतं वा साइज्जति।।सू०॥१३॥ जे भिक्खू चउकालं सज्झायं न करेइ न करेंतं वा सातिज्जति ।।सू०॥१४॥
कालियमुत्तस्स भउरो सज्झायकाला, ते य चउपोरिसिणिप्फण्णा, ते उवातिणावेति ति - जो तेसु सज्झायं न करेइ तस्स चउलहुं प्राणादिणो य दोसा ।
अंतो अहोरत्तस्स उ, चउरो सज्झायपोरिसीओ उ ।
जे भिक्ख उवायणति, सो पावति आणमादीणि ॥६०७०॥ . ग्रहोरत्तस्स अंतो अन्भतरे, सेसं कंम्य ॥६०७०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org