SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २-२६ सभाष्य- चूर्णिके निशीथसूत्रे हवा तिणि सिलोगा, ते तिसु णव कालिएतरे तिगा सत्त जत्थ य पगयसमत्ती, जावतियं वाचिओ गिण्हे ||६०६१ || तिहि सिलोगेहि एगा पुच्छा, तिहि पुच्छाहिं णव सिलोगा भवंति एवं कालियसुयस्स एगतरं । दिट्टिवाए सत्तसु पुच्छासु एगवी सिलोगा भवंति | अहवा जत्थ पगतं समप्पति थोवं बहुं वा सा एगा पुच्छा | हवा - जत्तियं प्रायरिएण तरइ उच्चारितं घेत्तुं सा एगा पुच्छा ||६०६१ ॥ - बितियागाढे सागरियादि कालगत असति वोच्छेदे । एतेहि कारणेहिं, तिन्हं सत्तण्ह व परेणं ॥ ६०६२ || कम्हा दिट्टिवाए सत्त पुच्छातो ?, तो भण्णति [ सूत्र ११-१४ नयवातसुहुमाए, गणिते भंग हुमे णिमित्य । गंथस्सय बाहुल्ला, सत्त कया दिट्टिवातम्मि || ६०६३|| गमादि सत्तगया, एक्केक्को य सयविहो, तेहि सभेदा जाव दव्त्रपरूवणा दिट्टिवार कज्जंति सा यवादमा भणति । तह परिकम्मत्तेसु गणियसुहुमया, तहा परमाणुमादीसु वण्णगंघरसफासेसु एग गुणकालगादिपज्जव भंग सुहुमता । तहा श्रटुंगमादिणिमित्तं बहुवित्यरत्तणतो दिट्ठिवायगंथस्स य बहुप्रत्तणतो सत्त पुच्छात्रो कताओ ||६०६३ || तं जहा जे भिक्खू चउसु महामहेसु सज्झायं करेइ करेंतं वा साइज्जइ, इंदमहे खंदमहं जक्खमहे भूमहे | | ० ||११|| रंधण-पयण-खाण-पाण-नृत्य-गेय- प्रमोदे च महता महामहा तेसु जो सज्झायं करेइ तस्स चहुं । जे भिक्खू चउसु महापडिवएस सज्झायं करेइ करेंतं वा साइज्जइ, तं जहा सुगम्यपाडवर साठीपाडिवए सोयपाडिवर कनियपाडिवए वा || सू०॥१२॥ Jain Education International एतेसिं चेव महामहाणं जे चउरो पडिवयदिवसा, एतेसु वि करेंतस्स चउलहुँ । चतुसुं महामहेसुं, चतुपाडिवदे तहेव तेसिं च । जो कुज्जा सज्झायं, सो पावति श्रणमादीणि ॥ ६०६४ || कंज्य के पुण ते महामहा ?, उच्यंते - साठी इंदमहो, कत्तिय - सुगिम्हओ य बोधव्वो । एते महामहा खलु, एतेसिं चेव पाडिवया || ६०६५|| - आसाढी - आसाढपोणिमाए, 'इह लाडेसु सावणपोणिमाए भवति इंदमहो, ग्रासोपुष्णिमाए कत्तियपुण्णिमाए चेत्र, सुगिम्हातो चेत्तपुणिमाए । एते अंतदिवसा गहिया | आदितो पुणे जत्य विसए १ 'इह' मनेन ज्ञायते लाटदेशीयोऽयं चूर्णिकार इति । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy