________________
माध्यगाथा ६०५२-६०६० ]
एकोनविंशतितम उद्देशकः
२२५
"सागारिग' त्ति सद्दपडिबढाए वसधीए ठिता तत्थ जस्स जं सुयं कालिगं उक्कालिगं बाएइति सो तं संझाए परिट्टेति । कालगतो" त्ति - कोइ साघू निसीए मनो तदट्टा राम्रो जग्गियव्वं, तत्थ जेण सुतेण रसिएण णायमादिणा कढिज्जतेण जग्गंति तं संझामु वि कड्ढिअति, गिलाणो वा प्रोसही पोत्रो जेण जग्गति तं कढिज्जति । २प्रसति" त्ति किंचि श्रज्झणं कस्सद गुरुणो समीवाम्रो गहितं सो गुरू कालगतो, तस्स व प्रहिणवगहियस्स सुत्तत्थस्स प्रणतो पडिपुच्छं पि णत्थि प्रतो तं संझासु वि परियईति ॥ ६०५७ ||
43
• वोच्छेदि" त्ति अस्य व्याख्या
-
वोच्छेदे तस्सेव उ, तदत्थि सेसेसु तं समुछिष्णे ।
अणुहाए बलिओ, घोससु यं वा वि सदणं ॥ ६०५८ ||
कस्स इ प्रायरियस किंचि प्रभवणं प्रत्थि, भण्णेसु तं वोच्छिष्णं, सो संझासु प्रसंभाकाले वा परियट्टेति मा ममं पि वोच्छिजिहिति । श्रहवा तस्स समीवातो पढतो लहुँ पढामित्ति संझासु वि पढति, मावोच्छिति त्ति । संझासु कारणे प्रणुप्पेहियव्वं । जो पुण प्रणुपेहाए ण सक्केति सो सद्देण वि पढेज्जा । अहवा तं घोससद्द ेण घोसेयव्यं तं पि जयणाए, जहा प्रष्णो अपरिणामगो ण जालति ।।६०५८।। जे भिक्खू कालियसुयस्स परं तिन्हं पुच्छाणं पुच्छइ पुच्छंतं वा सातिज्जति ॥ सू०||६||
जे भिक्खू दिवास्स परं सत्तण्हं पुच्छाणं पुच्छर पुच्छंतं वा सातिज्जति ॥सू०||१०||
कालिय सुस्त उक्काले संझासु वा प्रसज्झाए वा तिन्हं पुच्छागं परेण पुच्छइ तस्स चउलहुँ । दिवास्स सासु प्रसज्झाए वा सत्तष्टं परेण पुच्छंतस्स ङ्क ।
तिण्डुवरि कालियस्सा, सत्तण्ह परेण दिट्ठिवायस्स ।
जे भिक्खू पुच्छाणं, चउसंकं पुच्छ आणादी ||६०५६ ||
चउसु संझासु प्रणयरीए वा तस्स प्राणादी ।।६०५६ ।। पुच्छाते पुण किं प्रमाणं ?, तो भण्णति -
पुच्छाणं परिमाणं, जावतियं पुच्छति अपुणरुत्तं । पुच्छेज्जा ही भिक्खू, पुच्छ णिसज्झाए चउभंगो || ६०६० ॥
पुणरुतं जावतियं कड्डिउ पुच्छति सा एगा पुच्छा ।
एत्थ चउभंगो -
एक्का मिसेज्जा एक्का पुच्छा, एत्थ सुद्धो ।
एक्का मिसेज्जा भगाश्रो पुच्छाप्रो, एत्थ तिन्हं वा सत्तण्हं वा परेण चउलहुगा ।
अगा णिसिज्जा एक्का पुच्छा, एत्थ त्रि मुद्धो ।
अगा णिसिज्जा अणेगा पुच्छा,
१ गा० ६०५६ । २ गा० ६०५६ । ३ गा० ६०५६ ।
Jain Education International
एत्थ वितिरहं सत्तग्रहं वा परेण पुच्छंतस्स चउलहुगा ||६०६०॥
For Private & Personal Use Only
www.jainelibrary.org