SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २२२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ६-७ गेलण्यट्ठा रेज्जुवदेसेण सिक्खाए वा एतेहि कारणेहिं गहणं अतिरित्तस्स प्रातियणं पि, प्रतिरित्तम्स गेलणसिक्खाहिं विसेसतो वेज्जुवदेसेण । तं पुण इमेसु ठाणेसु कमेण गेण्हेजा - “गहणं पुराणसावग, सम्म अहाभद्र दाणसङ्घ य । भावियकुलेसु ततो, जयणाए तत्तु परलिंगे" ।।१।। जे भिक्खू वियर्ड गहाय गामाणुगामं दूइज्जइ, दूइज्जतं वा सातिज्जति। सू०॥६॥ वियडेण हत्थगतेण जो गामाणुगार्म दूधजइ गच्छइ, तरस प्राणादी च उलहुं च । कारणग्रो सग्गामे, सइलाभे गंतु जो परग्गामे । आणिज्जा ही वियर्ड, णिज्जा वा आणमादीणि ॥६०४२॥ कारानो वियडं घेत्तत्वं, तं पि सग्गामे "सति" त्ति लब्भमाणे जो परगामतो प्राणति, सग्गामानो वा पर गाम णेजा, तस्स प्रागा दिया दोसा ॥६०४२।। इमे य - परिगलण पवडणे वा, अणुपंथियगंधमादि उड्डाहो । आहारतरतेणा, किं लद्ध कुतूहले चेव ॥६०४३।। परिगलते पुढवातिछक्काया विराहिज्जंति, पहियस्स वा भायणभग्गे य छक्कायविराहणा, अहवा - परिगलते पडियस्स वा छड्डिते अणुपंथियो वा पडिपंथियो वा गंघमाघाएज, सो य उड्डाहं करेज, अंतरा वा प्राहारतेणा भायणं उग्घाडेजति, दटुं आदिएज्ज उड्डाहं वा करेज्ज । इयरे ति उवकरणतेणा ते वा कुतूलहेश भायगं उग्घाडेजा, कि लद्धति ? ते वा उड्डाहं करेज्ज ।।६०४३।। जम्हा एवमादिया दोसा - तम्हा खलु सन्गामे, घेत्तणं बंधणं धणं कुजा । एत्तो चिय उवउत्तो, गिहीण दूरेण संवरितो ॥६०४४॥ खलुसद्दो सगामावधारणे, स्वग्राम एव गृहीतव्य, सग्गामासति परगामातो प्राणियव्वं, कारणे वा परगाम यन्वं इमेण विहिणा - संकुडमुहभायणे प्रोमंथियं भरावं घणचीरबंधणं कुज्जा, पंथं उवउत्तो गच्छति, जहा णो परिगलति पक्खलति वा । गिहीण य एयंतजंताण हेढोवारण दूरतो गच्छति, तं पि भायणं वास कप्पादिणा संवृतं करेति ॥६०४४॥ ग्रववादकारणेण परगामे णेति, प्राणवेति वा बितियपदं गेलण्णे, वेज्जुबएसे तहेब सिक्खाए। एतेहि कारणेहिं, जयण इमा तत्थ कायव्वा ॥६०४५।। पूर्ववत एवमादिकारणेहि गेण्हंतस्स इमा जयणा - पुराणेसु सावतेसु, व सण्णि-अहाभद्द-दाणसड सु। मज्झत्थकुलीणेसुं, किरियावादीसु गहणं तु ॥६०४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy