SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६०३३-६० एकोनविंशतितम उद्देशकः २२१ एमेव तिविहकरणं, पामिच्चे तह य परियट्टे । अच्छिज्जे अणिसिढे, तिविहं करणं णवरि पत्थि ॥६०३६॥ तिविहं करणं कृतं कारितं अनुमोदितं प, मच्छेज्जऽणिसिद्धेसु तिविहं करणं भवति, सेसं सव्वं वितियपदं च पूर्ववत् ॥६०३६॥ जे भिक्खू गिलाणस्सऽढाए परं तिहं दियडदत्तीणं पडिग्गाहेइ, पडिग्गाहेंन वा सातिज्जति ॥०॥५॥ दत्तीए पमाणं पसती, तिण्हं पसतीणं परेण चउत्या पसती गिलाणकज्जे वि ण घेत्तव्वो, जो . मेहति तस्स चउलहूं। जे भिक्खू गिलाणस्सा, परेण तिण्हं तु वियडदत्तीणं । गिण्हेज्ज आदिएज्ज व, सो पावति प्राणमादीणि ॥६०३७॥ तिण्हं दत्तीणं परतो गहणे वि चतलहुं । "मादिएज्व" ति पिबंतस्स वि चउलहुं ॥६०३७।। तिण्हं दत्तीणं परतो गहणे आदियणे वा इमे दोसा - अप्पच्चो य गरहा, मददोसा गेहिवडणं खिसा । तिण्ह परं गेण्हते, परेण तिन्हाइयंते य ॥६०३८।। अपच्चरो ति जहा एस पव्वइयो होउं वियर्ड गिण्हति प्रादियति वा तहा एस प्रणं पि करेति मेहुणादियं । “गरह" ति एस गूणं णियकुलजातितो ति । मददोसा-पीते पलवति वग्गइ वा । पुणो पुणो गहणे वा वियडे गेही वदति । खिसा-घिरत्यु ते एरिसपब्वज्जाए ति ।।६०३८॥ दिटुं कारणगहणं, तस्स पमाणं तु तिण्णि दत्तीओ। पातुं व असागरिए, सेहादि असंलवंतो य॥६०३६।। तिणि दत्तीग्रो तिणि पसतीमो सकार प्रो तानो पाउं प्रराागरिगे अच्छति, णिहुतो ति गग्गायते पलवति णच्चइ वा । प्रभावियसेह अपरिण गेहि सदि उल्लावणं न करेति गिहीहि वा ॥६०३६॥ वियडत्तस्स उ वाहिं, णिग्गंतु ण देंति अह बला णीति । जयणाए पत्तवासे, गायणे व लवंते आसमवि ।।६०४०॥ जइ जुत्तमेत्तपीएण अतिरित्तेण वा भत्तो वियडत्तगो कति मत्तो पराधीणमो बाहिं णिग्गच्छक तो ग देंति से णिग्गंतुं, बला. णितो "जयण" ति जहा ण पीडिज्जति तहा "पत्तवासे" त्ति-बज्झइ । मह पत्तवासितो मोक्कलो वा गाएज्जा पलवेज्ज वा तो "प्रासमवि" त्ति प्रासं मुहं तं पि सिविज्जति ॥६०४०॥ अववादतो तिण्हं दत्तीणं अतिरित्तमवि गिण्हेज -- बितियपदं गेलण्णे, विज्जुवदेसे तहेव सिक्खाते। गहणं अतिरित्तस्सा, वेज्जुवदेसे य आइयणं ॥६०४१॥ . १ उन्मत्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy