SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६०४२-६०५१ ] एकोनविंशतितम उद्देशकः २२३ पुव्वं पुराणस्स हत्थातो घेप्पइ, तस्स असति गहिताणुब्बतसावगस्स, ततो अविरयमम्मद्दिट्ठिस्स, ततो प्रहाद्दगस्स, ततो दाणसढस्स । मज्झत्था जं जो प्रम्हं सासणं पडिवण्णा णो अग्णेसिं, ते य जातिकूलीणा। एत्थ कुलीणो सभावद्वितो दिढे य सदृशेत्यर्थः । क्रियां वदति क्रियावादीति वेज्जेत्यर्थः ॥६०४६।। खेत्ततो पुण इमेसु गहणं - गिहि-कुल-पाणागारे, गहणं पुण तस्स दोहि ठाणेहिं । मागारियमादीहि उ, आगाढे अन्नलिंगेणं ॥६०४७॥ दोहिं ठाणेहिं गहणं, गिहेत्ति पुराणादियाण गिहेसु, “पाणागार" त्ति-कल्लालावणे, गिहासइ पच्छा कल्लालावणे । 'गिहे" ति पुग्वं सेज्जातरगिहातो आणिज्जति जे दूराणयणे दोसा ते परिहरिया भवंति, सेज्जातरगिहासति पच्छा णिवेसणतो वाडग-साहि-सगाम-परगामाती य । जत्थ सलिगेण उड्डाहो तत्थ परलिंगेण गहणं करेति ॥६०४७॥ अद्दिट्टमस्सुतेसु, परलिंगेणेतरे सलिंगणं । आसज्ज वा विदेसं, अदिट्ठपुव्वे वि लिंगेणं ॥६०४८॥ जत्थ णगरे गामे वा सो साधू ण केणइ दिट्ठो वण्णागारेहि वा सुतो तत्थ परलिंगेण ठितो गेण्डाइ । "इतरे" ति - जत्थ पुण सो परलिंगठितो वि पच्चभिण्णज्जति तत्थ सलिंगेण वा गेण्हति । अहवा - "प्रासज्ज वा वि देस" - ति जत्थ देसे ण णज्जति किं एतेसि वियड कप्प प्रकप्पं ति, ण वा लोगो गरहति, तत्थ सलिगेण गेण्हति । "अदिट्टपुव्वे' ति-जस्थ गाम-णगरादिसु ण दिट्टपुब्यो तत्थ वा सलिंगेण गेण्हति ।।६०४८।। जे भिक्खू वियडं गालेइ, गालावेइ, गालियं आहह देज्जमाणं पडिग्गाहेति पडिग्गाहतं वा सातिन्जति ॥सू०॥७॥ परिपूणगादीहि गालेति तस्स चउलहुं प्राणादीया य दोसा । जे भिक्ख वियडं तू, गालिज्जा तिरिहकरणजोगणं । सो आणा अणवत्थं, मिच्छत्त विराधणं पावे ॥६०४६।। अप्पणो गालेइ, अण्णेण वा गालावेइ, गालेतमणुमोदेति एव तिविहकरणं, सेसं कंठ । इमे दोसा - इहरह वि ताव गंधो, किमु गालेतम्मि जं उज्झिमिया । खोलेसु पक्कसम्मिय, पाणादिविराधणा चेव ॥६०५०॥ "इहरह" त्ति-अगालिज्जतस्स वि गंधो, गालिज्जते पुण सुटठुतरं गंधो खोलपक्सेसु उभिज्झमाणेसु उज्झिमिता भवति, मजस्स हेट्टा धोयगिमादिकिट्टिसंखेलो सुराए किणिमादिकिट्ठिसंपक्कसं अश्यं च खोलपक्केसु छडिजमाणेमु मक्खिगपिपीलिगा विराधणा, मधुविदोवक्खाणो य प्राणिविराङ्गणा ॥६०५०। बितियपदं गेलण्णे, वेज्जुवएसे तहेव सिक्खाए । एतेहिं कारणेहिं, जयण इमा तत्थ कातव्वा ॥६०५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy