SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे 1 सूत्र - १६ जे भिक्खू नावं उत्तिगेण उदगं आसवमाणं उवरुवरिं कज्जलमाणं पलोग हत्थेण वा पाएण वा व्यासत्थपत्तेण वा कुसपत्तेण वा मट्टियाए वा चेलकण्गेण वा पडिपेड़ पडिपेतं वा सातिज्जति | | ० ||१६|| उत्तिगेण गाताए उदगं प्रासवति पेहे त्ति प्रक्ष्य उवरुपरि कज्जलमाणि ति भरिज्जमागं पेक्खित्ता परस्स दाएंति प्राणादिया चउलहु च । उत्तिंगो पुण छिड, तेणासत्र उवरिएण कज्जलणं । बितियपदेण दुरूढो, णावाए मंडभूतो वा ॥ ६०१८|| २१० पुवद्धं गतार्थ । असिवादिगाणादिकारणंहि दुख्दो गावं जहा भंडं निव्वावारं तहा शिवावारभूतेय भवियः । सव्वसुत्तेमु जाणि [ वा ] पडिसिद्धाणि ताणि कारणारूढो सव्वाणि सयं करेज्ज वा कारवेज्ज वा, तत् साधुब्विवारं दट्टु कोइ पडिणीम्रो जले पक्खिवेज || ६०१८।। ग्रहवा णावा । । नावादोसे सव्वे, तारेयव्वा गुणेहि वा अधि पत्रयणपभाव वा, एगे पुण बेंति णिग्गंथी ||६०१६ || एवं वच्चतस्स णावाएं संभवो हवेज जहा तेसि माकंदियदाराणं णावाए दोसो ति भिण्णा सा इयदुद्धराति गाढे, ग्रावश्वत्तो सबालवुड्डो उ । सहसा णिब्बुडमाणो, उद्धरियव्वो समत्येणं ॥ एस जिणाणं आणा, एमुवदेसो उ गणधराणं च । एसपणा तस्स वि, जं उद्धरते दुविहगच्छं ।। जो प्रतिसे सविसेस संपण्णो तेण सत्रो नित्थारेयव्वो, प्रतिसेसप्रभावे सारीरबलस मत्थे वा ते सव्वे णित्थायव्वा । ग्रह सव्वे ण सक्केति ताहे एक्केवक हावंतेण, जो पवयगप्पभावगो सो पुव्वं तारेयव्वो । ग्रपणे पुण भांति जहा - गिग्गयो पुव्वं तारेयव्वा ।। ६०१६ || इमा पुरिसे केवलेसु जयणा आयरिए अभिसेगे, भिक्खू खुडुडे तहेव थेरे य. | गहणं तेसिंइणमो, संजोगकमं तु वोच्छामि ||६०२०|| जइ समत्यो एते चेव सव्वे वि तारेउं तो सब्बे तारेति । ग्रह ण सक्केति ताहे थेरवबा चउरो । ग्रहण तरति ताहे थेरखुड्डुगवजा तिणि । ग्रहण तरति ताहे प्रायरिय अभिसेगा दोणि । श्रहण तरति ताहे प्रायरियं ||६०२०|| दो ग्रायरिया होज्य, दो वि नित्थारेतु । Jain Education International For Private & Personal Use Only www.jainelibrary.org'
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy