SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६०१८-६०२३ ] रिजति । ग्रह न तरइ ताहे इमं भष्णति - तरुणे निष्कण्ण परिवारे, सलद्धिए जे य होति अब्भासे । अभिगम्मी चउरो, सेसाणं पंच चेव गमा ||६०२१॥ भ्रष्टादश उद्देशक: आयरिश्री एगो तरुणो, एगो थेरो । जो तरुणो सो नित्या रेयव्वो । दोवि तरुण थेरा वा एक्को सुत्तत्थे निष्कण्णो, एक्को श्रनिष्कण्णो । जो निष्कण्णो सो नित्थर दोवि फिन्ना प्रणिफन्ना वा । एक्को सपरिवारो, एक्को अपरिवारो । जो सपरिवारो सो नित्था रिज्जति । दोवि सपरिवारा तो उक्कोसलद्धीतो जो भत्तवत्थसिस्सादिएहि सहितो सो णित्थारिज्जति । दोवि सलद्धिया वा तत्थ जो प्रब्भासतरो सो णित्थारिजति मा दूरत्थं । समीवं जं तं जाव जाहिति ताव सो हडो | इयरो वि जाव पव्वेहिति ताव हडो । दोण्ह वि चुक्को तम्हा जो श्रासण्णो सो तारेयव्वो । अभिगे पुण चउरो गमा भवंति - तरुणो सपरिवारो सलद्धी प्रासण्णो य, जम्हा सो मियमा निष्फण्णो तम्हा तस्स निष्फण्णानिष्कण्णं इति न कर्तव्यं । साणि भिक्खूथेरखुड्डाणं जहा प्रायरियस्स तरुणादिया पंच गया तहा कायव्वा । तरुणे शिष्फण्ण परिवारे सलद्धिए प्रभासे । अण्णे पंच गमा एवं करेंति ग्रहवा पंच गमा तरुणे निष्कण्ण परिवारे सलद्धीए भन्भासे थलवासी । जो थलविसयवासी तं नित्थारेति; सो प्रतारगो । जलविसयवासी पुण तारगो भवति, ण सहसा जलस्स बीहेति ॥ ६०२१|| इदाणि णिग्गंथीण पत्तेयं भण्णति - पत्रत्तिणं अभिसंगपत थेरि तह भिक्खुणी य खुड्डी य । अभिगाए चउरो, जलथलवासीसु संजोगा || ६०२२ || जहा साहूण भणियं तहा साहुणीण विभागियव्वं ।। ६०२२ || एस पत्तेयाणं विधी | इमा मीसाणं सव्वत्थ वियरो, आयरियाओ पवत्तिणी होति । तो अभिसेगप्पत्तो, सेसेस् इत्थिया पढमं || ६०२३|| २११ भणियं च दो वि वग्गे जुगवं प्रावइपत्तेसु इमा जयणा - जति समत्यो सव्वाणि वि तारेउं तो सव्वे तारेति । ग्रह असमत्यो ताहे एगदुगातिपरिहाणीए, जाहे दोण्ह वि श्रसमत्यो ताहे सव्वे प्रच्छंतु प्रायरियं पढमं णित्थारे, ततो पवित्तिणीं, ततो अभिसेगं, सेसेसु इत्थिया पढमं, ति भिक्खुण पढमं ततो भिक्खु, खुड्डि ततो खुड्डु थरि ततो थेरं । एत्थपबहूचिता कायव्वा - सुणिपुणो होऊणं लंघेऊणुत्तविहि बहुगुणवेटं (वड्ढ) करेजा । - Jain Education International "बहुवित्थरमुस्सग्गं, बहुतरमववायवित्थरं णाउं । जह जह संजमवुड्डी, तह जयसू णिबरा जह य” ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy