SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६०१०-६०१७ ] अष्टादश उद्देशकः एसि सुत्ताणं पदा सुत्त सिद्धा चैव तहावि केइ पदे सुत्तफासिया फुसति नावाए खिoण वाहण, उस्सिंचण पिहण साहणं वा वि । जे भिक्खू कुज्जा ही, सो पात्रति आणमादीणि ||६०१२|| प्रष्णणावद्वितो जलट्ठितो तद्वितो वा णावं पराहुतं खिवति, णावण्णतरणयणप्पगारेण जयणं बाहणं भण्गति । उत्तिगादिणावाए चिट्टमुदगं श्रण्णयरेण कव्वादिणा उस्सिंचणएण उस्सिंचइ । उत्तिंगादिणा उदगं पविसमा हत्यादिणा पिहेति । एवमष्पणा करेति प्रष्णस्स वा कहेति, प्राणादि चउलहुं च ।। ६०१२ ॥ एते सुय सुतपदेस इमं बितियपदं - बितियपद तेण सावय, भिक्खे वा कारणे व श्रागादे | कज्जोवहिमगरवुज्झण, णावोदग तं पि जगणाए ||६०१३ || पूर्ववत् आकडूणमाकसणं, उक्कसणं पेल्लणं जओ उदगं । उडूमतिरियकडूण, रज्जू कट्ठम्मि वा धेतुं ॥ ६०१४ || प्पणी तेण प्राकङ्कणमागमणं उदगं तेण प्रेरणं उक्कसणं, "उड्ढ" ति गदीए समुद्दे वा वेला पाणिस्स प्रतिकूलं उड्ढ, "ग्रह" त्ति तस्सेव उदगस्त श्रोतोऽनुकूलं ग्रहो भष्णति, नो प्रतिकूलं नो अनुकूलं वितिरिच्छं तिरियं भणति एयं उड्ढं ग्रह तिरियं वा रज्जुए कट्ठम्मि वा घेत्तुं कङ्क्षति ||६०१४ || तणुयमलित्तं सत्यपत्त सरिसो पिहो हवति रुदो | वंसेण थाहि गम्मति, चलएण वलिज्जती णावा || ६०१५ || ततर दीहं प्रलितागिती 'अलित्तं प्रासत्यो पिप्पलो तस्स पत्तस्स सरिसो रुंदो पिहो भवति, वंसो वेणू तस्स प्रत्रभेण पादेहि पेरिक्षा णावा गच्छति, जेग वामं दक्खिणं वा वालिज्जति सो चलगो रणं वि भाति ||६०१५।। मूले रुंद कण्णा, अंते तणुगा हवंति णायव्वा । दब्वी तणुगी लहुगी, दोणी वाहिज्जती तीए || ६०१६ || २०६ पुन्वद्धं कंठं । लहुगी जा दोणी सा तीर दव्वीए वाहिति णात्रा उत्सिचगगं च दुगं ( उस चलगं ) दव्यगादि वा भवति, उत्तिगं णाम छिद्र तं हत्थमादीहिं पिहेति ||६०१६॥ सरतिसिगा वा विप्पिय, होति उ उसुमत्तिया य मिस्सा | मोतिमाइ दुमाणं, वातो छल्ली कुविंदो उ ।। ६०१७॥ ग्रहवा सरस्स छल्ली ईसिगि ति तस्सेव उवरि तस्स छल्ली सोय मुंजो दब्भो वा एते वि विप्पितति कुट्टिया पुणो मट्टियाए सह कुट्टिज्जंति एन उसुमट्टिया, कुमुमट्टिया वा, मोदती गुलवंजणी, श्रादिसद्दाश्रो वड-पिप्पल-प्रासत्ययमादियाण वक्को मट्टियाए सह कुट्टिज्जति सो कुट्टविंदो भण्णति, अहवा चेलेण सह मट्टिया कुट्टिया चेलमट्टिया भय्यति । एमईएहि तं उत्तिगं पिहेति जो तहस चउलहुं प्राणादिया य दोसा ।।६०१७ ।। १ नौकादंड | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy