SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २०६ सभाष्य-पूर्णिके निशीथसूत्रे रिसं पुण णावं विलम्गति ? केरिसं वा ण विलग्गति ? तो सुत्तं गण्णति जे भिक्खु नावं किणइ किणावे, की आहटट्टु देज्जमाणं दुरुहइ दुरुतं वा सातिज्जति ॥०॥२॥ जे भिक्खु नावं पामिच्चेड पामिच्चावेद, पामिच्वं आहट्ड देज्जमाणं दुरुहर दुरुतं वा सातज्जति ॥सू०||३|| जे भिक्खु नावं परियट्टे परियट्टावेइ, परियङ्कं श्राइट्स देज्जमाणं दुरुहेइ दुरुतं वा सातिज्जति ||०||४|| जे भिक्खू नावं अच्छेज्जं अनिसिङ्कं अभिहडं चाहट्ड देज्जमाणं दुरुहेड़ दुरुतं वा सातिज्जति ! | सू०||५|| ये प्रपणा कीण, भण्णेण वा कीणावेइ, कितं प्रणुमोदति वा । पामिच्चेति पामिच्चावेति पामिन्वंतं प्रणुमोदेति । पामिच्वं णाम उच्छिष्णं । जे गाव परियट्टेति ३, डू | डहरियणावाए महल्लं गावं परिणावेति - परिवर्तयतीत्यर्थः । महल्लाए वा डहरं परावर्तयति । अण्णस्स वा बला प्रच्छेत् साहूण नेति । प्रणिसट्टा परिहारिया गहिता भ्रप्पणी कए कज्ये तं साघूण समध्येति साघूण वा णंति सु । एतेहि सुत्तपदेहि सव्वे उम्गम-उप्पादण-एसणादोसा य सूचिता । तेण णावणिज्जुत्ति भण्णइ - नावा उग्गमउप्पायनेसणा संजोयणा पमाणे य । इंगालधूमकारण, अट्ठविहा णावणिज्जुती || ६००१ ॥ उग्गमदोसेसु जे चउलहू ते जहा संभव, णावं पडुच वा । उच्चत्तमचिए वा, दुविहा किणणा उ होति णावाए । हीणाहियणावाए, भंडगुरुए य पामिच्चे ॥ ६००२॥ [ सून २-७ अप्पणा से णावा हीणप्पमाणा ग्रहियप्पमाणा वा । ग्रहवा - भंडगुरु ति गुरु साहू यणो मिहितित्ति, ता एवमादिकज्जेहि णावं पामिच्चेति । अहवा शीघ्रगामिनीत्यर्थः ॥ ६००२ ॥ साघुपट्टाए उबताए नावं किणाति सर्वथा प्रात्मीकरोतीत्यर्थः । मत्तीए ति - भाउएणं मेहति । - जं तत्थ भंडभारो विज्जति तं सा णावा स्वयमेव गुरुत्वान Jain Education International - दोह वि उवट्टियाए, जत्ताए हीण अहिय सिग्धट्ठा । गावापरिणामं पुण, परियट्टियमाहु आयरिया || ६००३॥ दो वणिया जत्ताए णावाहि उवट्ठिता, तत्थ य एगस्स होगा, एगस्स ग्रहिया, तो परोप्परं जावापरिणाम करेति - नावा नावं परावर्त्तयतीत्यर्थः । ग्रहवा - मंदगामिनी शीघ्रगामिन्या परावर्तयति । एवं साध्वर्थमपि ॥ ६००३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy