SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ काध्यमाषा ६०.१-६ अष्टादश उद्देशकः २ . ७ एमेव सेसएसु वि, उपायण-एसणाए दोसेसुं । जं जं जुज्जति सुत्ने, विमासियव्वं दुचत्ताए ॥६००४॥ कीयगडादीणावासुत्तेसु जं जं जुज्जति तं तं पिंडणिज्जुत्तिए माणियव्यं-दुबता बायासीसा, सोलन उम्ममदोप्ता, सोलस उपायपदोसा, दस एसणदोसा, एते मिलिया नाताला उग्गमउपायणेसणा तिणि दारा गता। 'संजोगादियाण चउण्हं इमा विभासा। संजोए रणमादी, जले य बावाए होति माणं तु। सुहगमणित्र्तिगालं, छड्डीखोमादिसुं धूमो ॥६००५॥ साघुपट्टाए रणमादि किंचि कटुं संजोएति, प्रासणमझदूरगममा जलप्रमाणं साधुप्पमाणाप्रो वहीणं जुत्तमधियप्पमाणेण वा होन। सुहगमणि त्ति रागणं इंगालसरिसं चरणं करेति, गावागमणे छडी हवइ. छा वाहया वा नावाभएणं मगरसंखोहो भवति । कंपो, पुच्छा, सिरत्ती य । एवमादी दोसा पर धामधणेण समं करेति ॥६००५॥ कारणे विलग्गियन्वं, अकारणे चउलहू मुणेयव्वं । किं पुण कारण होज्जा, असिवादि थलासती दुरुहे ॥६००६।। गाणाइकारणेण य दुरुहियव्यं, निक्कारणे चउलहूं, असिवाइकारणे वा गच्छास्स ॥६००६॥ तं नावातारिमं चउव्विहं नावासंतारपहो, चउब्विहो वणितो उ जो पुब्बिं । णिज्जुत्तीए सुविहिय, सो चेव इहं पि गायत्रो ॥६००१॥ निजुतीपेढं इमस्सेव जहा पेढया पाउकायाधिगारेण भाणिया तहा भाणियम्वा ॥६०.७॥ तिरिओ गाणुज्जाणे, समुद्दगामी य चेव नावाए । - चउलहुगा अंतगुरू, जोया मद्धद्ध जा सपदं ॥६००८॥ तत्र इस ६००८॥ बीयपय तेण सावय, मिक्खे वा कारणे व आगाढे । कज्जुवहिमगर वुज्मण, नावोदग तं पि जयणाए ॥६००६।। बारसमे पूर्ववत् ॥६००६॥ जे मिक्खू थलाओ नावं जले अोकसावेइ ओकसावेतं वा सातिज्जति॥२०॥६॥ थलस्थं बले करेति । जे भिक्खू जलाओ नावं थले उक्कसावेइ उक्कसावेतं वा साविज्जति ॥७॥ जलस्यं पले करेति । १ गा० ६००१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy