SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अष्टादश उद्देशकः भणिनो सत्तरसमो । इदाणिं अट्ठारसमो इमो भण्णति । तस्सिमो संबंधो सद्दे पुण धारेउ, गच्छति तं पुण जलेण य थलेणं । जलपगतं अट्ठारे तं च अणट्ठा णिवारेति ॥५९६७|| संखादिसद्दे अभिधारतो गच्छतो बलेण वा गच्छति थलेन वा मच्छति । इह जलगमणेण अधिगारो, अधवा - जलेण गमणं प्रणाट्ठए ण गंतव्वं । एवं प्रहारसमे णिवारेति । एस संबंधो ॥५६६७॥ अणेण संबंधेणागयस्स इमं पढमसुत्तं - जे भिक्खू अणट्ठाए णावं दूरुहइ दुरुहंतं का सातिज्जति ।।सू०।।१।। णो पढाए, अणटार । दुरुहइ ति विलग्गइ ति प्रारुभति ति एगटुं । प्राणादिया दोसा चउलहुं । वारसमे उद्द से, नावासंतारिमम्मि जे दोसा । ते चेव अणट्ठाए, अट्ठारसमे निरवसेसा ॥५६६८॥ अणटे दंसेति अंतो मणे किरिसिया, णावारूढहिं कच्चइ कहं वा। अहवा णाणातिजढं, दुरूहणं होतऽणट्ठाए ॥५६६६|| केरिसि भन्मंतर त्ति चक्षुदंसणपडियाए प्रारुमति, गमणकुतूहलेण दा दुरुहति, अहवा- नाणानिजर दुरुहंतस्स सेसं सव्वं प्रणट्ठा ॥५६६६ अववादेण आगाढे कारणे दुरुहेज्जा। थलपहेण संघट्टादिजलेण वा जइ इमे दोसा हवेज - बितियपद तेण सावय, भिक्खे वा कारणे व आगाढे । कज्जुवहिमगरवुज्झण, णावोदग तं पि जयणाए ॥६०००॥ एस बारसमुद्देसगे जहा, तहा माणियव्वा । सुत्तं दिटुं, कारणेण विलगियध्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy