________________
अष्टादश उद्देशकः
भणिनो सत्तरसमो । इदाणिं अट्ठारसमो इमो भण्णति । तस्सिमो संबंधो
सद्दे पुण धारेउ, गच्छति तं पुण जलेण य थलेणं ।
जलपगतं अट्ठारे तं च अणट्ठा णिवारेति ॥५९६७|| संखादिसद्दे अभिधारतो गच्छतो बलेण वा गच्छति थलेन वा मच्छति । इह जलगमणेण अधिगारो, अधवा - जलेण गमणं प्रणाट्ठए ण गंतव्वं । एवं प्रहारसमे णिवारेति । एस संबंधो ॥५६६७॥
अणेण संबंधेणागयस्स इमं पढमसुत्तं - जे भिक्खू अणट्ठाए णावं दूरुहइ दुरुहंतं का सातिज्जति ।।सू०।।१।। णो पढाए, अणटार । दुरुहइ ति विलग्गइ ति प्रारुभति ति एगटुं । प्राणादिया दोसा चउलहुं ।
वारसमे उद्द से, नावासंतारिमम्मि जे दोसा ।
ते चेव अणट्ठाए, अट्ठारसमे निरवसेसा ॥५६६८॥ अणटे दंसेति
अंतो मणे किरिसिया, णावारूढहिं कच्चइ कहं वा।
अहवा णाणातिजढं, दुरूहणं होतऽणट्ठाए ॥५६६६|| केरिसि भन्मंतर त्ति चक्षुदंसणपडियाए प्रारुमति, गमणकुतूहलेण दा दुरुहति, अहवा- नाणानिजर दुरुहंतस्स सेसं सव्वं प्रणट्ठा ॥५६६६
अववादेण आगाढे कारणे दुरुहेज्जा। थलपहेण संघट्टादिजलेण वा जइ इमे दोसा हवेज -
बितियपद तेण सावय, भिक्खे वा कारणे व आगाढे ।
कज्जुवहिमगरवुज्झण, णावोदग तं पि जयणाए ॥६०००॥ एस बारसमुद्देसगे जहा, तहा माणियव्वा । सुत्तं दिटुं, कारणेण विलगियध्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org