SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र १३५-१४० "पसत्थजोए" त्ति अस्य व्याख्या - एस पसत्थो जोगो, सद्दप्पडिबद्धे वाए गाए वा । अण्णो वि य पाएसो, धम्मकहं पक्त्तयंतो उ ॥५६६१|| कारणडिया सद्दपडिबद्धाए वसहीए तत्य गेयं करेंति, प्रायोज्जं वा वाएंति, मा अपणो प्रणसि मोहुम्भवेग विसोत्ति हवेज्ज । अहवा - समोसरणा दिसु पुच्छगवायणं करेंतो गंधव्वेण कज्जति ॥५६६ १॥ "अतिसय पत्ते" ति अस्य व्याख्या - केवलवज्जेसु तु अतिसएसु हरिसेण सीहणायादी। उहि मेलण विहे, पुधव्वसणं व गीतादि ।।५६१२।। वीतरागत्वात् न करोति, नेन केवलातिसउप्पत्ति वज्जेत्ता सेसेसु अवधिलंभादिएस प्रतिसएम उमणेमु हरिमिउं मीहणायं करेज । अण्णत्थ वा पडिगियत्तेग स वेइयासु प्रारूढो सीहनाय करिज्जा । प्राणपडिवणा महल्लमत्थेण परोप्पर फिडित्ता मिलणा उक्किट्टसई संकरिज्जा । ""वसण" ति कस्म ति पुवं गिहिकाले गीतादिगं मासि, तं स पनतितोवि वसणाग्रो करेजा, रायादिअभियोगेण वा ॥५६६२।। अहवा - 'अभिओगे कविलज्जो, उज्जेणीए उ रोधसीसो तु । घोहियतेणे महुरा, खमएणं सीहणादादी ।।५६६३।। मगारअभियोगमो जहा कविलेण कयं तहा करिज । अहवा - जहा रोहसीसेण उज्जेणीए रायपुरो हय सुयाभिप्रोगतो कयं । बोहिगतेणेसु जहा महराए खमएण सीहणा दो को तहा करेज ।।५६६३॥ जे भिक्खू भेरि-सदाणि वा पडह-सहाणि वा मुरव-महाणि वा मुइंग-सद्दाणि वा नंदि-सहाणि वा झल्लरि-सहाणि वा वल्लरि-सदाणि वा डमरुग-सदाणिवा मड्डय-सदाणिवा सदुय-सदाणि वा पएम-सदाणिवा गोलुइ-सदाणि वा अन्नयराणि वा तहप्पगाराणि वितयाणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेतं वा सातिज्जति ।।१३५॥ जे भिक्खू वीणा-सदाणि वा विवंचि-मक्षाणि वा तुण-सदाणि वा बव्वीसग-सदाणि वा वीणाइय-सहाणि वा तंबवीणा-सहाणि वा झोडय-सदाणि वा ईकुण-महाणि वा अन्नयराणि वा तहप्पगाराणि वा तयाणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारतं वा सातिजति ॥१०॥१३६॥ १ गा० ५६८० । २ गा० ५.६६०। ६ पडिणिदत्तण सावयाइम पास्ट्टो इत्यपि पाठः। ४ गा० ५.६६० । ५ कुक्कूडिय, इत्यपि पाठः । ६ गा० ५६००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy