SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५९९१-५ सप्तदश उद्देशकः जे मिक्खू ताल-सदाणि वा फंसताल-सदाणि वा लितिय-सहाणि वा गोहिय-सहाणि वा मकरिय-सदाणि वा कच्छभि-सद्दाणि वा महइ-दागि वा सणालिया-सहाणि वा वलिया-सहाणि वा अत्रयराणि वा तहप्पगाराणि वा मुसिराणि कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिज्जति ॥०॥१३७॥ . जे भिक्खू संख-सदाणि वा स-सद्दाणि वा वेणु-सद्दाणि वा खरमुहि-सहाणि वा परिलिस-सद्दाणि वा वेवा-सहाणि वा अन्नयराणि वा तहप्पगाराणि वा झुसिराणि कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्जति ।।सू०॥१३८॥ शंखं शृग, वृत्तः शंख:, दीर्घाकृति स्वल्पा च संखिगा। खरमुखी काहला, तस्स मुहत्थाणे खरमुहाकारं कट्ठमयं मुहं कज्जति । पिरिपिरित्ता तततोणसलागातो सु (अ) सिरानो जमलामो संपा (वा) सिज्जति । मुहमूले पगमुद्रा सा संखागारेण वाइजमाणी जुगवं तिणि सद्दे पिरिपिरिती करेति ।। अण्णे भणंति - गुजापगवो मठाण भवति । मंभा मायंगाणः भवति । मेरिप्रागारसंकुडमुही दुदु भी। महत्यमाणो मुरजो । सेसा पसिद्धा। ततवितते घणझुसिरे, तविवरीते य बहुविहे सहे। सद्दपडियाइ पदमवि, अभिधारे आणमादीणि १५६६४॥ __ प्रालविणीयमादि ततं, तीणातिसरिमं बहुतंतीहि विततं । अहवा-तंतीहि ततं, मुहमउदादि विततं। घण उजउललकुडा. मुसिरं वंजादिया । तलिवरीया कंसिग-कसालग-भल-तालजल-वादित्रा, जीवरुतादयश्च बहवो तब्दिवरीया ॥५६१४॥ बितियपदमणप्पज्झे, अभिधारऽविकोविते व अप्पज्झे । जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु ॥५६६५।। कज्जेसु बहुप्पमारेसु ति जहा जे अभिवोवसमणपयुत्ता संख सद्दातिया तेसि सवणट्ठाते अभिसंधारेज्जा गमणारा वारवतीय, जहा भेरिस दस्रा ।।५६६५।। जे भिकावू वप्पाणि वा फलिहाणि वा उप्फलाणि वा पल्ललाणि वा उज्झराणि बा निझराणि वा वावीणि वा पोक्खराणि वा दीहियाणि वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा कण्णसोपपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्जति ॥सू०॥१३६।। जे भिका कच्छाणि वा गहणाणि वा नूमाणि वा वणाणि वा वणविदुग्गाणि वा पव्ययाणि या पब्वयविदुग्गाणि का कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्जति ॥०॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy