SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६५२-५६६.] सप्तदश उद्देशक: १६९ भविते गणघरे प्रायरिया कालगया । तत्थ बे वसमा अण्णं प्रलक्खणजुत्तं विउकामा, ताहे सो लक्खणजुत्तो प्रणेहि भणावेति - अप्पणो वा भणति - मायरियपदजोगो देहसंपदं मे पेच्छह । मह मायरियो वि अलक्खगजुत्तं ठवेउकामो, तत्थ वि एयं चेव प्रप्पाणं पगासेति - खमासमणो जारिसो सुत्ते भणिनो तारिसं ठवेह, सरीरसंपदाते मारोहादिजुत्तो ठवेयव्यो । एवं 'जाणतो वि भणेज्जा ॥५६८६॥ जे भिक्खू गाएज्ज वा हसेज्ज वा वाएज्ज वा गच्चेज्ज वा अभिणवेज्ज वा हयहेसियं हत्थिगुलगुलाइयं उक्कुट्ठसीहनायं वा करेइ करेंतं वा सातिज्जति ॥०॥१३४॥ मरकरणं सरसंचारो वा गेयं, मुहं विष्फालिय सविकारकहक्कहं हसणं, संखमादि मानोज्यं वा वाएज, पाद-जंघा-ऊरु-कडि उदर-बाहु-अगुलि-वदण-णयण-भग्रहादिविकारकरणं नृत्यं, पुक्कारकरणं, उक्किट्ठसंघयणसत्तिसंपन्नो रुट्ठो तुट्टो वा भूमी प्रप्फालेता सीहस्सेव जायं करेति, हयस सरिसं गायं करेइ हयहेसियं । वापरस्स सरिसं किलिकिलितं करेति, प्रणं वा गयगस्जिमादिजीवरतं करेंतस्स चउलहुं माणादिया य दोसा। जे भिक्खू गाएज्जा, णच्चे वाएज्ज अभिणवेज्जा वा । उक्किट्ठहसियं वा, कुज्जा वग्गेज्ज वीणादी ।।५४८७॥ अहिणप्रो परस्स सिक्खावणा, नृत्यविकार एव वल्गितं डिडिकवत्. जावतिण मुहं विष्फालेता गीय उपकुडिमादिया करेंति ॥५:८७॥ तेसु इमे दोसा - पुवामयप्पकोवो, अमिणवसलं व अण्णगहणं वा । अस्संपुडणं च भवे, गायणउक्किट्ठिमादीसु ॥५६८८॥ मामयो त्ति गेगो सो उवसंतो पप्पति, पहिणवं वा सूलं उप्पजह, "प्रनगहण" ति गलगस्स उभभो 'कण्णबुधेसु सरणीतो मतातो तासु वातसें मगहितासु य प्रणायतं मुहर्जतं हवेज्ज, अहवा - अण्णगहणं मधविउ त्ति काउं रायादिणा घेप्पेजा, मुहं वा अस्संपुडं वातसिंभदोसेण मच्छेबा ॥५९८८।। एते चेव य दोसा, अस्संपुडणं मुइत्तु सेसेसु । अण्णतरइंदियस्स व, विराहणा कायमुड्डाहो ॥५६८६।। मेसा जे णच्चणादिता पदा तेसु वि एते चेव दोसा । मुहस्सवि प्रसंपुडणं एक्कं मोतुं प्रणतरं वा हत्यपादादि सोतादि वा उप्फिडेंतो लुसेजा, एवमादिया मायविराहणा । गायणादिसु वा पाणजातिमुहप्पवेसे __ मविराहणा । णच्चणादिसु उप्फिरतो पाणविराहणं करेज अभिहणेज्ज वा । एवं कायविराहणा । एयासु प्रायसंजमविराहणासु सट्टाणपच्छित्तं, गेय-पच्चणादिसु सविगारो प्रणिहुतो वाजतो त्ति जणो भणेबा, उड्डाहं वा करेजा ॥५६८६।। बितियपदमणप्पज्झे, पसत्थजोगे य अतिसयप्पमत्ते । श्रद्धाण वसण अभियोग बोहिए तेणमादिसु वा ॥५६६०॥ वित्तादिप्रणप्परझो सेहो वा अजाणतो गीतादि करेज ॥५६॥ १गा.१९८४दा०४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy