SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९८ समाप-णिके निशीथसूत्रे [मू-२३४ सुपावसुसंठियाणि, प्रण्याचिन सिरियादोषि लक्खणाणि, "इबरे" ति जना ते मानिनपाते। बहवा - सह जायं लान, या बाय बंज, ॥५६८१॥ अहवा भवेब श्रमापरिक्सरिच्छाई लक्खणाई ण पासह महं ति। एरिस्ताखकजुत्तो, य होति अचिरेण भावरियो॥१९८२॥ प्रमुगस्स पायरियस्स बारिखा हत्थपादादिसु लक्खणा, जारिस पि वा देई, ममं पितारिख चेत्र। पच्छदं कठं ॥५६५२॥ इमे दोसा - गारक्कारणखेचाइणो य सच्चमलियं च होज्जा हि। विक्रीवं एति बदो, केति निमित्ता ण सन्चे उ ॥१८॥ महं पायरियो गाविस्सामि ति गारवकारणे खित्तादिचित्तो भवेन्ना, सायवाहको इव । ग्रहवा - छउमत्थोवलक्सिया नक्सया सचा वा हवेज्जा अलिता व होय । पच्छद क । अहवा- इमो पायरिमो होहिइ त्ति कोइ पडिणीयो चौवितामो ववरोविज्ज ।।५६२३॥ एयस्स इमो अववातो वितियपदमणप्पज्झ, वागरे अविकोविते य अप्पज्ये। कज्जे अण्णपभावण, वियाणणट्ठा य जाणमवि ॥५६॥ पडिणीयपुच्छणे को, गुरु मे किं सो हं ति पेच्छ मे अंगं । गिहि-अण्णतित्विपुढे, व जंगिते जो अणोतणे ॥२८॥ सित्तादिगो प्रणप्पज्झो सेहो अजाणतो अप्पणो लक्खणो पगासेन्चामपन्कोवा 'कन्वें" ति कोह पडिणीतो पुच्छेज्जा - कतमो भे गुरू ? ताहे जो पारोहपरिणाहजुत्तो सो भणति - किं तेण ? प्रहं सो। पडिणीमो भगति - कहं णायं? साहू भणति - पिच्छ मे अंग लक्खणजुतं । "अण्णाप्पभावणं" ति अस्य व्याख्या-गिहिप्रणतित्यिएण वा पुन्छि-को में गुरु ? ति। पायरियो जति सरीरजंगितो ताहे जो अण्णो साहू अणुत्तरदेहो प्रसन्नचिन्नो, भावमेनु व कया. गमो, एवं सो मण्णो पभाविज्जति, अप्पणा वा पमावेति ॥५९८५।। वियाणणट्ठाए त्ति अस्य व्याख्या - अट्ठवितगणहरे वा, कालगते गुरुम्मि भणतऽहं जोग्यो। देहस्स संपदं मे, आरोहादी पलोएह ॥५९८६॥ १ गा० ५६८४ द्वा० १ । २ गा० ५६८४ दा० २ । ६ गा० १९८४ दा०३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy