SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ भाष्यगाव: ५६७३-५६८१ ] सप्तदश उद्देशक: 3 पच्छिमा सचिता, तम्मि सुत्तणित्रातो। प्रहवा - वालधोवणं रलयोरेकत्वात् वारागागदुगो सो तक्कवियडादिभाfort stors are fव पढमादी मीसा, पच्छिमा सचित्ता, तम्मि सुत्तणित्रातो। सव्वेसु मीसं कालेण परिणयं गेज्मं ।। ५६७५ ।। इमं बितियपदं - सिवे मोरिए, रायदुट्ठे भए व गेलण्णे । श्रद्धाण रोहए वा, जयणा गहणं तु गीयत्थे ॥ ५६७६ ।। पूर्ववत् जे भिक्खु अप्पणो यरियत्ताए लक्खणाई वागरेइ वागतं वा सातिज्जति ॥ ० ॥ १३३ ॥ जहा में करपा देसु लेहा जिन्वसिता, चंदजवकं कुसादी दीसंति सुसंठाणे, सुपमानता य देहस्स, तह' मे श्रवस्सं प्रायरिएण भवियव्वं, जो एवं वागरेइ तस्स चउलहं प्रागादिया य ते लक्खणा इमे - माणुम्माणपमाणं, लेहसत्तवपुअंगमंगाईं । जे भिक्खु त्रागरेति, आयरियत्तादि आणादी || ५६७७॥ माणस्स उम्माणस्स य इमा विभासा - छड्डेति तो य दोणं, छूढो दोणीए जो तु पुण्णाए । सो माणजुतो पुरिसो, श्रीमाणे श्रद्धभारगुरु ॥ ५६७८ || १६७ माणं नाम पुरिसप्पमाणातो ईसिप्रतिरिक्ता उट्टिया कोरइ सा पाणियस्स समणिबद्धा भरिज्जति, पच्छा तत्थ पुरिसो पक्विप्पति, जति द्रोणो पाणियस्म खड्ड ेति तो माणजुती पुरिसो, अहवा - पुरिसं खोण पच्छा पाणियस्स भरिज्जति तम्मि पुरिसे प्रोसितं जइसा कुंडी द्रोणं पाणियस्स पडिच्छर तो माणजुतो । उम्मत जति तुला भारोविप्रो श्रद्धमारं तुलति तो उम्माणजुत्तो भवति ।। ५६७८ ।। अट्ठसतमंगुलुच्चो, समुहाई वा समुस्सितो णवओो । सो होति पमाणजुतो, संपुण्णंगो व जो होति ॥५६७६ || संख्या 'लेह त्ति अस्य व्याख्या - मणिबंधा पवत्ता, अंगुड्डे जस्स परिगता लेहा । सा कुणति घणसमिद्धं लोगपहाणं च आयरियं || ५६८० || कंख्या सत्तवपुअंगमगाणं इमा विभासा - सत्तं अदीणता खलु, वपुतेओ जस्म ऊ भवड़ देहे । अंगा वा सुपडा, लक्खण सिरिवच्छेमा इतरे || ५६८१ ॥ Jain Education International सत्यं प्रधानं महंनीए वि श्रावदीए जो प्रदीणो भवति सो सत्वमंतो । वपू णाम तेयो, सो जम्म प्रत्थि देहो सो वपुमंतो । टुगा ताणि जस्स सुपतिमुमंठाण. णि, अमति ति उवंगाणि ताणि वि जस्स १ गा० ५६७७ । २ गा० ५६७७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy